B 205-8 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 205/8
Title: Skandapurāṇa
Dimensions: 27 x 10.5 cm x 122 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. B 205-8 Inventory No. 67160

Title Skandapurāṇakāśīkhaṇḍaṭīkā

Author Jayarāma

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Folios 122

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation kā.ṭī. and in the lower right-hand margin under the word viśvanātha on the verso

Date of Copying SAM 1615

Place of Deposit NAK

Accession No. 4/718

Manuscript Features

Excerpts

Beginning

❖ śrīḍhuṇḍirājāya namaḥ || ||

kāśīnāthan namaskṛtya somaṃ sagaṇam īśvaraṃ ||

yan nates sarvato labhyāḥ sampado ʼmarttyadurllabhāḥ || 1 ||

mādhavaṃ girijāṃ ḍhuṇḍiṃ bhairavaṃ daṇḍanāyakaṃ ||

maṇikarṇīguhaṃ kāśīm udaksrotovaho numaḥ || 2 ||

advaitābjavikāśanaikataraṇiṃ hārdāṃghyagotrāśaniṃ

śāntyāder nilayaṃ dayaikaśaraṇaṃ vairāgyavidyāśrayaṃ ||

hṛtkāntāramahāṭavīsuvilasatkāmebhapañcānanaṃ

rāmānandavanābhidhaṃ gurum aho śiṣyādhihaṃ sambhaje || 3 ||

śrīmevāṭakabhūsurānvayabhavaś cāturyyacintāmaṇir

vidyāsindhur agādhīr avanibhṛnmānyaḥ satāṃ vallabhaḥ ||

ācāryyāparanāmadheya iha yo dāmodaro ʼbhūt kṛtis

tatsūnur balabhadra eṣa suyaśās tatsūnunaitat kṛtaṃ || 4 ||

rāmānaṃdamuner dṛṣṭvā ṭīkāṃ vidvanmanoramāṃ ||

uddhṛtya jayarāmeṇa likhyate tanuṭippaṇaṃ || 5 || (fol. 1v1–7)

tatra tāvac cikīrṣitapurāṇasya niṣpratyūhaparisamāptipracayārthaṃ durmedhoʼjñānacchedāya nānetihāsapurāṇaśāstraprabaṃdhāviṣkṛtalīlāvatāro bhagavān dvaipāyano vighnarājasmaraṇarūpam maṅgalam ācarati || || śrī(!) ||

taṃ manmahe iti || taṃ sarvalokaprasiddhaṃ gaṇeśānaṃ gaṇapatiṃ manmahe jānīmahe | (fol. 2r1–4)

End

śrīmevāṭakabhūsurānvayabhavaś cāturyacintāmaṇir

vidyā sindhuragādhadhivaranibhṛn(!) mānyaḥ śatāṃ vallabhaḥ ||

ācāryāparanāmadheya iti yo dāmodaro bhūt kṛtis

tatsūnur balabhadra eṣa suyaśās tatsūnunaitat kṛtaṃ || || 2 ||

vāṇauṣadhīśarasacaṃdramite nnavarṣe

caitrāsitāṣṭamatithau dvijarājavāre ||

akṣe śrutau kṛtam idaṃ śubhanāmni yoge

vīreśvarasya purato jayarāmakeṇa || 3 || (fol. 122r7–10)

Colophon

iti śrīskandapurāṇāṃtargatakāśīkhaṃḍe ṭīkā dvijavaryabālabhadri (!) śrījayarāmaviracitā śrīkāśīviśveśvara(yor bhudesāt) ||

kāśīkhaṇḍasya ṭīkeyam alekhi tapasi drutaṃ || śrī śrī śrī ||

paropakṛtaye deyā(!) bhayānīśaṃkareṇa(!) vai || (fol. 122r10–12)

Microfilm Details

Reel No. B 205/8

Date of Filming 21-02-1972

Exposures 126

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 89v–90r and 93v–94r

Catalogued by BK

Date 29-01-2008

Bibliography