B 206-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/2
Title: Skandapurāṇa
Dimensions: 24 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/735
Remarks:


Reel No. B 206-2 Inventory No. 67157

Title Skandapurāṇakāśīkhaṇḍa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–8

Size 24.0 x 11.0 cm

Folios 8

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/735

Manuscript Features

Excerpts

Beginning

śrī(!) || skanda uvāca |

viśveśo viśvayā sārddhaṃ mayā ca munisattama |

mahāśākhāviśākhābhyāṃ naṃdibhṛṃgipurogamaiḥ 1

naigameyena sahito rudraiḥ sarvatra saṃvvṛtaḥ ||

divyarṣibhiḥ samāyuktaḥ sanakādyair abhiṣtutaḥ ||

samam āyatanādhīśair dikpālair abhinaṃditaḥ ||

tīrthai(!) darśitasattīrthagaṃdharvair gītamaṃgalaḥ

kṛtapūjo[ʼ]psarobhiś ca nṛtyahastakapallavai(!)

viyaty anāhatair vādyaiḥ samaṃtā[[d a]]numoditaḥ 4 (fol. 1v1–4)

End

kapardākhyo gaṇapatis tathā biṃduvināyakaḥ

ityādyās tatra vighneśāḥ pratibhaktapratiṣṭitaḥ

teṣām apy arcanā⟪yaka|⟫t puṃsāṃ jāyate sarvasaṃpadaḥ

śrutvādhyāyam imaṃ puṇyaṃ naraḥ śraddhāsamanvitaḥ (6)

sarvavighnān samutsṛjya labhate vāṃchitaṃ phalaṃ 24 || || (fol. 8v6–9)

Colophon

iti śrīskaṃdapurāṇe kāśīkhaṃḍe ḍha(!)ṃḍhiprādurbhāve(!) nāma saptapaṃcāśo dhyāyaḥ 18 (fol. 8v9)

Microfilm Details

Reel No. B 206/2

Date of Filming 21-02-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by BK

Date 29-01-2008

Bibliography