B 206-3 Kāśīsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/3
Title: Kāśīsāra
Dimensions: 32 x 15 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1585
Remarks:


Reel No. B 206-3 Inventory No. 30806

Title Kāśīsāroddhāraviśveśvaramāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 15.0 cm

Folios 15

Lines per Folio 10–12

Foliation figures in the right-hand top margin next to the word śrī on the verso

Date of Copying SAM 840

Place of Deposit NAK

Accession No. 4/1585

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

oṃ namaḥ paramātmane śrīpurāṇapuruṣottamāya ||

purāṇānāṃ hi sarveṣāṃ saram (!) udhṛtya yatnataḥ ||

mahimānam ahaṃ vakṣe (!), kāśyāḥ śrotu (!) vimuktaye || 1 || ||

matsyapurāṇe ||

śaṃkarārddhāsanagatā meruśṛge yaśasvinī ||

mahādevaṃ tato gaurī, praṇatā paryyapṛchata || 2 ||

śrīdevy uvāca ||

janmāntarasahasreṣu, yatpāpaṃ pūrvvasaṃcitaṃ ||

tat kathaṃ cha(!)yam āyāti tan mām ācakṣva śaṃkara || 3 || (fol. 1v1–3)

End

etasmin vahu(!)dhātale sukṛtabhūr ekaiva vārāṇasī

sāpy ekā tridaśāpagā sa bhagavān viśveśvaro yatra caḥ(!) || 52 ||

ekaikaṃ janatāpapāpasa(!)manaṃ kiṃcāpavargapradaṃ

puṇyai(!) saṃmilitaṃ trivargam api taṃ paśyaṃti dhanyā narāḥ || 53 ||

kadā śarīraṃ maṇikarṇikāyāṃ,

†arddhādṛke† bhāviśvanāthaṃ ||

nidhāya paṃcākṣara⟪ṇa⟫jena maṃtraṃ

samudhriye prāṇam ahaṃ †sajeya† || 54 || (fol. 15r10–12)

Colophon

iti śrīkāśīsāroddhāre viśveśvaramāhātmyaḥ(!) samāptaḥ(!) ||  ||     || saṃvat 840 jya(!)ṣṭhaśudi 7 (fol. 15r12)

Microfilm Details

Reel No. B 206/3

Date of Filming 21-02-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-02-2008

Bibliography