B 206-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/4
Title: Skandapurāṇa
Dimensions: 38 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/230
Remarks: Kāśīkhaṇḍa, up to? adhy.37; 5 folios?


Reel No. B 206-4 Inventory No. 67149

Title Skandapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available folios: 170–174

Size 38.0 x 11.0 cm

Folios 5

Lines per Folio 9

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/230

Manuscript Features

Excerpts

Beginning

///jñeva prasaṅgena strīsakṣaṇam atha krave(!) ||       ||

iti śrīskandapurāṇe kāśīkhaṇḍe brahmacārī(!)sadācāro nāma ṣaṭtriṃśatitamo dhyāyaḥ || 36 ||      ||

skanda uvāca ||

sadā gṛhī sukhaṃ bhukte(!) strīlakṣaṇavatī diye ||

ataḥ sukhasamṛddhyartham ādau lakṣaṇam īkṣamata(!) | (fol. 170r1–2)

End

aṣṭamas tv ekaṃ(!) pāpiṣṭhaḥ pāpiṣṭhānāṃ hi sambhavet |

savarṇṇayā karo grāhyo, dhāryyaḥ kṣatriyayā śaraḥ |

pratodo vaiśyayā dhāryo †vāso[ʼ]ntaḥ† sū(!)drayā tathā |

asavarṇṇās tv ekavidhiḥ smṛto dṛṣṭaś ca vedana (!) |

savarṇṇobhis tu sarvvābhiḥ pāṇir grāhyas tv ayaṃ vidhiḥ |

dharmmair vvivāhai(!) jāyante, dharmmā eva śa/// (fol. 174v8–9)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe sulakṣaṇavarṇṇan nāma saptatriṃśattamo dhyāyaḥ || 37 || (fol. 174v4)

Microfilm Details

Reel No. B 206/4

Date of Filming 21-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 171v–172r

Catalogued by BK

Date 05-02-2008

Bibliography