B 206-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/5
Title: Skandapurāṇa
Dimensions: 31 x 16 cm x 262 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/160
Remarks:


Reel No. B 206-5 Inventory No. 119389

Title Skandapurāṇa, Skandapurāṇaṭīkā

Author Vyāsa, Rāmānanda

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 16.0 cm

Folios 263

Lines per Folio 11–14

Foliation figures in the upper left-hand margin under the abbreviation kā. u. and in the lower right-hand margin under the word rāma. on the verso

Scribe Bhāgīrathīmiśra?

Place of Deposit NAK

Accession No. 3/160

Manuscript Features

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

agastir uvāca ||

pārvatīhṛdayānaṃdasarvajñāṅgabhavaprabho

kiṃcit praṣṭumanāḥ svāmiṃs tad bhavān vaktum arhati || 1 ||

dakṣaprajāpateḥ putrī kaśyapasya parigrahaḥ ||

garutmataḥ prasūḥ sādhvī kuto dāsyam avāpa sā 2 (fol. 1v5–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

rāmaṃ namāmi paramātmasukhaprakāśaṃ

viśvasya yaj jatanapālanabhaṃgam ekaṃ ||

svi(!)chāvatāramatasī(!) kusumāva||bhāsaṃ

śrījānakīsamupalālitapādapadmaṃ || 1 || (fol. 1v1–2)

atīte ʼdhyāye kadrvāḥ kādraveyānāṃ ca śrute vinatāyā dāsya(maghaṭamānaṃ) manvānaḥ pṛcchatītyādinā || putraśāpād dāsītvaṃ prāptavanīti(!) vaktuṃ tad uktam anūdya tadākhyānaṃ pratijānāti ha(!)jikātvaṃ dāsītvaṃ yad āhāmaraḥ || (fol. 1v4–11)

«End of the root text:»

yasya viśveśvaras tuṣṭas tasyaitacchravaṇe matiḥ |

jāyate puṇya[[yu]]ktasya mahānirmmalacetasaḥ || 34 ||

sarveṣāṃ maṃgalānāṃ ca mahāmaṃgalam uttamaṃ

gṛhe pi likhitaṃ pūjyaṃ sarvamaṃgalasiddhaye || 135 || (fol. 263r7–9)

«End of the commentary:»

kāśyāṃ śrīpuruṣottamena viduṣā bhaṭṭena śuddhātmanā

taṃtrādhyātmapurāṇabhāratavidopāsyopakaṃsāriṇī |

rāmānaṃdamunīṃdravarṣakṛtayā gūḍhārthayā ṭīkayā

samyak taṃ kalitaṃ hitāya viduṣāṃ śrīkāśīkhaṃḍaṃ mahat || 6 ||

bhāgīrathīmiśravareṇa bhūriṇā

śrīvīrasiṃhasya sūnunā ||(!)

vileṣi(!)to[ʼ]yaṃ kila kāśi(!)khaṃḍasaṭīka(!) ||

āstīṃ pramude budhānāṃ || 7 || (fol. 263r11–12)

«Colophon of the root text:»

iti śrīskaṃdapurāṇe kāśīkhaṃḍe ʼnukramaṇikā nāma śatatamo ʼdhyāyaḥ 100 (fol. 262r9)

«Colophon of the commentary:»

iti kāśīkhaṃḍaṭīkāyāṃ śatatamo ʼdhyāyaḥ || 100 ||

samāpto[ʼ]yaṃ kāśīkhaṃḍaḥ || iti śrīmatparamahaṃsaparivrājakācāryabhagavatpūjyapādaśiṣyaśrīrāmeṃdravanaśiṣyeṇa caitanyavanāparayaryāya(!)ṇa rāmānaṃdena kṛtā kāśīkhaṃḍaṭīkā

samāptaḥ(!) ||     || śrīpārvatīpataye namaḥ || ❁    || 

❁   ||    ❁     ||   ❁ ||   2 || (fol. 263r12–14)

Microfilm Details

Reel No. B 206/5

Date of Filming 21-02-1972

Exposures 271

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 116v–117r, 139v–140r, 165v–166r, 170v–171r, 192v–193r and 241v–242r

Catalogued by BK

Date 05-02-2008

Bibliography