B 206-6 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/6
Title: Skandapurāṇa
Dimensions: 48 x 10 cm x 333 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2974
Remarks:


Reel No. B 206-6 Inventory No. 67078

Title Skandapurāṇakāśīkhaṇḍa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 332v–333r

Size 48.0 x 10.0 cm

Folios 332

Lines per Folio 9

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM 817

Place of Deposit NAK

Accession No. 4/2974

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, nama(!)ñ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇeśānānanam anāmayaṃ |

bhūmiṣṭhāpi na yātrabhūs tridivato py uccairadhaḥ sthāpitā,

yāvad dhātuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||

yo nityaṃ trijagatpavitrataṭinītīre [[surai]]ḥ sevyate,

sā kāśī tripurārirājanagarī pāpād apāyāj jagat || (fol. 1v1–3)

End

///lacetasaḥ ||

sarveṣāṃ maṅgalānāṃ ca, mahāmaṅgalam uttamaṃ |

gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || || (fol. 333v1)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo[ʼ]dhyāyaḥ samāptaḥ || 100 || śrī3viśveśvaraprītir astu || śubham astu ||

yādṛśī(!)... ||

śrīmadvāridhibrahmadiggajamitau nepālasamvatsare,

māghe māsi śi(!)teʼrkkapañcamitithau sidhyuttare revatī |

rājyaṃ śāsati bhūpatīndranṛpatau viśveśvaraprītaye,

kāśīkhaṇḍam akhaṇḍacārum alikhat sat chatrasiṃhaḥ kṛti(!) ||     ||   ❖   ||

samvat 817 māghaśuklapaṃcamyān tithau utra(!)bhadranakṣe(!)tre, siddhiyoge āditya vāla kunhu thva guri kāśīkhaṇḍa puthi saṃpūrṇṇa ṇasidhayakā dina || || subhaṃ bhavatu sarvvadāṃ(!) kalyānam(!) astu || (fol. 333v1–4)

Microfilm Details

Reel No. B 206/6

Date of Filming 22-02-1972

Exposures 348

Used Copy Kathmandu

Type of Film positive

Remarks There are two unidentified leaves microfilmed after the end of the text proper. There are two exposures: 16v–18r, 82v–83r, 118v–119r, 157v–158r, 160v–161r, 166v–167r, 192v–193r, 200v–201r and 321v–322r

Catalogued by BK

Date 07-02-2008

Bibliography