B 206-7 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/7
Title: Skandapurāṇa
Dimensions: 47 x 10 cm x 412 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5344
Remarks:


Reel No. B 206-7 Inventory No. 67069

Reel No.: B 206/7

Title Skandapurāṇakāśīkhaṇḍa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available folios: 1-9, 14-32, 35-38, 40-72, 74-121, 133-167, 178, 179-184, 186-208, 210-232, 234-257, 259-300, 302-306, 308-334, 336, 339-345, 347-357, 359 and 361-372, 374-412

Size 47.0 x 10.0 cm

Folios 367

Lines per Folio 9–10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5344

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīviśveśvarāya ||

tan manmahe maheśānaṃ, maheśānapriyārbbhakaṃ |

gaṇeśānaṃ karigaṇeśānānanam anāmayaṃ |

bhūmiṣṭhāpi na yātra bhūs tridivato py uccair adhasthāpiyā(!),

yāvad dhātu vimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,

sā kāśī tripurārirājanagarī pāpād apāyāj jagat ||  || (fol. 1v1–2)

End

etacchravaṇataḥ puṃsāṃ, sarvvaṃ(!) vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśra(!)yaḥ ||

yasya viśveśvaraṃ(!) tuṣṭa(!) tasyaitacchravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacesaḥ(!) ||

sarvveṣāṃ maṃgalānāṃ ca mahāmaṅgalam uttamaṃ |

gṛhe[ʼ]pi litaṃ(!) pūjyaṃ, sarvvamaṅgalasiddhaye || (fol. 412v8–10)

Colophon

iti śrīkāśīkhaṇḍe skandapurāṇe anukramaṇikādhyāyo nāma sa(!)tatamo dhyāyaḥ samāptaḥ || 100 ||     || śubha || (fol. 412v10)

Microfilm Details

Reel No. B 206/7

Date of Filming 21-02-1972

Exposures 391

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 15v–16r, 20v–21r, 40v–41r, 49v–50r, 111v–112r, 181v–182r 230v–231r, 235v–236r, 253v–255r, 294v–295r, 326v–327r, 340v–341r, 351v–352r, 392v–393r and 400v–401r. The text is almost microfilmed in disorder.

Catalogued by BK

Date 06-02-2008

Bibliography