B 206-8 Kūrmapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 206/8
Title: Kūrmapurāṇa
Dimensions: 34 x 11 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5349
Remarks:


Reel No. B 206-8 Inventory No. 37063

Title Kūrmapurāṇa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 35, 55 (of the first foliation) and 176 (of the second foliation)

Size 34.0 x 11.0 cm

Folios 134+69=203

Lines per Folio 9

Foliation figures in the middle left-hand margin near the letter śrī and in the middle right-hand margin on the verso; there are two foliations: 1-136 and 109-178.

Date of Copying SAM 796

Place of Deposit NAK

Accession No. 5/5349

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

namaskṛtyāprameyāya viṣṇave kūrmmarūpiṇe |

purāṇaṃ saṃpravakṣyāmi yad uktaṃ viśvayoninā |

satrānte sūtam anaghaṃ naimiṣeyā maharṣayaḥ |

purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇaṃ |

tvayā sūta mahābuddhe, bhagavān brahmavittamaḥ |

itihāsapurāṇārthaṃ vyāsaḥ samyag upāsitaḥ |

tasya te sarrvaromāṇi vacasā (hṛpitāni) yat ||

dvaipāyanasya tu bhavāṃs tato vai romaharṣaṇaḥ  ||

bhavantam eva bhagavān vyājahāra svayaṃ prabhuḥ |

munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ kathāṃ |(fol. 1v1–3)

End

tasmād yāgād ahaṃ śrutvā bhavatāṃ pāpanāśanaṃ |

śuciv(!)ān vai bhaved yaś ca, dātavyaṃ dhārmmike jane |

tasmai vyāsāya gurave sarvvajñāya maharṣaye |

pārāśarāya śāntāya namo nārāyaṇātmane |

yasmāt saṃjāyate kṛtsnaṃ yatraiva pravilīyate |

namas tasmai sureśāya viṣṇave kūrmmarūpiṇe || (fol. 178v3–4)

Colophon

iti śrīkūrmmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ ṣaṭcatvāriṃśattamo[ʼ]dhyāyaḥ || 46 || bhāgadvayasahitakūrmmapurāṇaṃ samāptaṃ || || saṃm(!)vat 796        || (fol. 178v4–5)

Microfilm Details

Reel No. B 206/8

Date of Filming 22-02-1972

Exposures 215

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r, 36v–38r, 59v–61r, 79v–80r, 81v–82r, 106v–107r (of the first foliation) and 109v–110r (of the second foliation)

Catalogued by BK

Date 12-02-2008

Bibliography