B 207-5 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 207/5
Title: Garuḍapurāṇa
Dimensions: 46 x 11 cm x 203 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5359
Remarks:


Reel No. B 207-5 Inventory No. 22373

Title Garuḍapurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 46.0 x 11.0 cm

Folios 195

Lines per Folio 9

Foliation figures in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5359

Manuscript Features

Fols. 67, 68, 71, 143, 158–159, 192–193 are missing.

After the colophon is mentioned the Garuḍastotra

oṁ namaḥ śrīgaruḍāya namaḥ ||

īśvara uvāca ||

asya garuḍadvādaśanāmastotraya rudra-ṛṣi[ḥ] paṃkticchaṃda[ḥ] pakṣīndradevatā praṇavo bījaṃ svāhā śakti[ś] caturvvargasādhane viniyogaḥ ||

...

iti śrīrudrayāmale garuḍastotraṃ samāptaṃ ||     || śubham astu sarvadā || pu 2520 rājā rāma || pu 2522 cukuti || pu 2927 rājā rāma || mo 5 rājā rāma cukuti viyā || mo 3 rājā rāma viyā || (fol. 203v4–7)

There are two exposures of fols. 3v–4r, 8v–9r, 11v–12r, 15v–16r, 34v–35r, 69v–70r, 89v–90r, 101v–102r, 104v–105r, 108v–109r, 117v–118r, 133v–134r, 138v–139r, 199r–200v, 203v and three exposures of fols. 70v–71r.

Excerpts

«Begining:»

❖ oṁ namo nārāyanā(!)ya namaḥ ||

ajam amaram anantaṃ jñānarūpaṃ mahāntaṃ,

śivam amalam anādiṃ bhūdehādihīnaṃ |

sakalakaraṇahīnaṃ sarvvabhūtasthitaṃ taṃ,

harim amalam amāyaṃ sarvvagaṃ vaṃdyam ekaṃ ||

namasyāmi hariṃ rudraṃ, brāhmaṇaṃ ca gaṇādhipaṃ |

devīṃ sarasvatīṃ caiva, manovākkarmabhiḥ sadā ||

sūtaṃ paurāṇikaṃ śāntaṃ, sarvvaśāstraviśāradaṃ |

viṣṇubhaktaṃ mahātmānaṃ, naimiṣāraṇyam āgataṃ || (fol. 1v1–2)

End

jñānārthī labhate jñānaṃ, sarvvasaṃsāramarddanaṃ |

idaṃ svasty ayanaṃ satyaṃ, gāruḍaṃ garuḍeritaṃ |

nākā⟨re⟩[le] maraṇan tasya, ślokam ekaṃ ca yaḥ paṭhet ||

ślokārddhapaṭhanād asya, duṣṭaśatrukṣayo ⟨d⟩dhruvaṃ |

sutāc chrutvā saunakā(!) pi, naimiṣe munibhiḥ kratau |

ahaṃ brahmeti taṃ dhyāyan, mukto bhūd garuḍadhvajau || (fols. 203r9–203v1)

Colophon

iti śrīmacchrīmahāpurāṇe gāruḍe purāṇamāhātmyakathanaṃ nāma || samāptaṃ cedaṃ gāruḍapurāṇam iti || 253 ||      ||

śrīkṛṣṇaḥ kamalānātho, vāsudevaḥ sanātanaḥ |

vasudevātmajaḥ puṇyo līlāmānuṣavigrahaḥ ||      ||

rāma |

yādṛśaṃ pustakaṃ dṛṣṭvā, tādṛśaṃ likhitaṃ mayā |

bhīmasyāpi raṇe bhaṃgo, munīnāṃ ca matibhramaḥ ||

yadi śuddham aśuddham vā, lekhako nāsti doṣajit ||      ||

śrīśrīgaruḍanārāyaṇāya namaḥ ||     ||      || (fol. 203v1–3)

Microfilm Details

Reel No. B 207/5

Date of Filming 22-02-1972

Exposures 215

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-06-2009

Bibliography