B 208-6 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 208/6
Title: Devībhāgavatapurāṇa
Dimensions: 40.5 x 17.5 cm x 443 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/28
Remarks: I (A 96)


Reel No. B 208-6 Inventory No. 17312

Title Devībhāgavatapurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.5 x 17.5 cm

Folios 443

Lines per Folio 12

Foliation figures on the verso; in the upper left-hand margin under the chapterwise abbrevetions (Like, de. bhā. pra., de. bhā. sa., de. e.etc.) and in the lower right-hand margin under the word ramaḥ; each chapter has got individual foliation.

Date of Copying ŚS 1751

Place of Deposit NAK

Accession No. 2/28

Manuscript Features

There are two exposures of fols. 15v–16r, 28v–29r, 43v–44r, 11v–12r, 30v–31r, 48v–49r, 53v–54r, 9v–10r (three exposures), 10v–11r, 27v–28r, 25v–29r, 8v–9r, 1v–2r, 17v–18r and 33v–34r.

Fol. 49v/50r (6th chapter) is not available.

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ ||

śrīmahāvidyāyai namaḥ ||

sarvacaitanyarūpāṃ tāṃ vidyām ādyāṃ ca dhīmahi ||

jīvahṛtkaṃjanilayāṃ buddhiṃ yā naḥ pracodayāt || 1 ||

śaunaka uvāca ||

sūta sūta mahābhāga dhanyo si puruṣarṣabha ||

ya adhītās tvayā samyak purāṇasaṃhitāḥ śubhā || 2 ||

aṣṭādaśapurāṇāni kṛṣṇena muninānagha ||

kathitāni sudivyāni paṭhitāni tvayā kila || 3 || (fol. 1v1–3)

End

nārāyaṇo ⟨nāma⟩ muniḥ prāha nāradāya mahātmane ||

tasmai namo vai munaye prācīnāya sadaiva hi || 80 ||

asmākaṃ yo guruḥ prāha nārado brahmasaṃbhavaḥ ||

tasmai śrīnāradāyai va tattvaṃ smṛtvā namāmahe || 81 ||

sūta uvāca ||

sa rājā pāṃḍuvaṃśī yo mahātmā janamejayaḥ ||

śrutvā vyāsamukhāt tattvaṃ pūjayāmāsa sādaram || 82 ||

yaḥ śrutvā pūjayed devyā paraṃ bhāgavataṃ dvijāḥ ||

sa putradhanagodhānyasamṛddhiṃ labhate [ʼ]tulām || 83 ||    || (fol. 22v1–3)

Colophon

iti śrīdevībhāgavate mahāpurāṇe ṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyyāśikyāṃ dvādaśaskandhe trayodaśo dhyāyaḥ ||    ||

samāptaś cāyaṃ skandhaḥ ||

lekhakapāṭhakayo[[ḥ]] śubham astu

bhūpaṃcaparjanyayuteṣu śāke

śukrākhyamāsāsitapakṣake ravau

śaṃbhos tithau vipravaro lilekha

triśaktimāhātmyayutaṃ kathānakam || 1 || (fol. 22v3–5)

Microfilm Details

Reel No. B 208/6–B 0209/1

Date of Filming 23-02-1972

Exposures 466

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 12-06-2009

Bibliography