B 209-11 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 209/11
Title: Padmapurāṇa
Dimensions: 31 x 12.5 cm x 247 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/172
Remarks: Sṛṣṭikhaṇḍa; A 1341/3

Reel No. B 209-11

Inventory No. 42025

Title Padmapurāṇa-Sṛṣṭikhaṇḍa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 40.0 x 9.5 cm

Folios 236

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Date of Copying NS 843

Place of Deposit NAK

Accession No. 2/272

Manuscript Features

37 instead of 27

101 instead of 100

Two exposures of fols. 242v–243r,

Excerpts

Beginning

❖ oṃ namo rāmāya ||

svacchaṃ candrāvadānaṃ karikarasakakṣolasaṃjātapheṇaṃ

brahmādbhūtaṃ prasaktair vrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ |

oṃkārālaṃkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ

saṃbhogābhoga(nasyaṃ) jalam aśubhaharaṃ pauṣkaraṃ vaḥ punātu ||

sūtam ekāntam āsīnaṃ vyāsaśiṣyaṃ mahāmatiṃ

romaharṣaṇa nāmā vai ugraśravam abhāṣata |

ṛṣīṇām āśramās tāta gatvā dharmān samāsataḥ

pṛcchatāṃ vistarād vrūhi yan mattaḥ śrutavān asi | (fol. 1v1–4)

End

†atmamāṃsāpasaṃmāṃsaṃ khādanti iha mā narāḥ † |

tatas te dānavā bhīṣṃa ūcuḥ sarvaguruṃ vacaḥ |

dīkṣasumanobhāgabhūtaḥ kān agrataḥ sthitān ||

tathā kṛtvośanā cāha samatāsu purohitaḥ |

pramāṇo bālyadeveṣu karttavyo na kadācana

etasya caiva sā bhaktaṃ bhoktavyaṃ karasaṃpuṭe ||     || (fol. 246v8–10)

Colophon

ity ādimahāpurāṇe pādme sṛṣṭikhaṇḍaḥ samāptaḥ ||     || saṃ 843 āṣāºº vaºº 9 || śubhaḥ || (fol. 246v10)

Microfilm Details

Reel No. B 0209/11

Date of Filming 23-02-1972

Exposures 241

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-06-2009

Bibliography