B 209-6 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 209/6
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 20 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/156
Remarks: skandha 10; 17335-44=S


Reel No. B 209/6

Inventory No. 17342

Title Devībhāgavatapurāṇa and tilakaṭīkā

Remarks

Author Nīlakaṃṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.0 x 20.0 cm

Binding Hole

Folios 23

Lines per Folio 10–12

Foliation

Place of Deposit NAK

Accession No. 3/156

Manuscript Features

Excerpts

Beginning of the root text

|| śrīgaṇeśāya namaḥ ||

śrīnāradauvāca

nārāyaṇadharādharasarvapālanakāraṇa ||
bhavato dīritaṃ devīṃ caritaṃ pāpanāśanaṃ || 1 ||

manvantareṣu sarveṣu sā devī yat svarūpiṇī ||
yādā kāreṇa kurute prādurbhāvaṃ maheśvarī || 2 ||    || (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

deveṃdra maulimaṃdāra makaraṃdakaṇāruṇau ||
aruṇāruṇau vaṃde karuṇāvaruṇālayau || (fol. 1v1)

End of the root text

yaś caitat paṭhate nityaṃ śṛṇuyād yo niśaṃ naraḥ ||
sarvapāpavinirmuktoḥ devī sāyujyam āpnuyāt || 127 || (fol. 23v7–8)

End of the commentary

śrīmacchaivakulotpanno raṃganāthātmajaḥ sudhīḥ
śrīlakṣmīgarbhasaṃbhūto nīlakaṃṭho bhidhānataḥ ||

devībhāgavatavyākhyāṃ tilakākhyāṃ sasarjayāṃ
daśamaskaṃdha etasyāḥ samāso bhūc chubhārthadaḥ || (fol. 23v1–2)

Sub-colophon

iti śrīśaivopanāmakaraṃganāthabhaṭṭasutalakṣmīgarbhajanīlakaṃṭhakṛte
devībhāgavatavyākhyāne tilakābhidhe daśamaskaṃdhe trayodaśo dhyāyaḥ || 13 ||
skaṃdhaś ca daśama(!) samāptaḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 23v2,9)

Colophon

iti śrīdevībhāgavate mahāpurāṇe daśamaskaṃdhe trayodaśo dhyāyaḥ || 13 ||    ||
skaṃda(!) samāptaḥ || ❁ || ❁ || ❁ || (fol. 23v8–9)

Microfilm Details

Reel No. B 209/6

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography