B 21-1 Guṇakiranāvalīprakāśa
Manuscript culture infobox
Filmed in: B 21/1
Title: (Guṇa)kiraṇāvalī
Dimensions: 34 x 5.5 cm x 98 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1152
Remarks:
Reel No. B 21-1
Title: Guṇakiranāvalīprakāśa
Remarks: commentary on the guṇa section of the Kiraṇāvalī
Author: Vardhamāna
Subject: Nyāya, Vaiśeṣika
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: incomplete, damaged
Size: 34.0 x 5.5 cm
Binding Hole: 1, in the middle
Folios: 99
Lines per Folio: 6
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 1-1152
Manuscript Features
The first folio is missing. Fols. 85 to 100 are broken in the right margin. Writing is rubbed off on fol. 2r and some others. In places the faded writing has been rewritten.
Missing folios: no. 17 and two to three folios at the end.
Excerpts
Beginning
atrāhuḥ rūpādipadaṃ caturvviṃśatimātraparaṃ rūpatvādīnāṃ jā..rūpatayā śīghropasthit(ti)[[ka]]tvād upādheś ca vilambopasthitikatvāt , etac chāstraprasiddher vvā guṇapadaṃ cāpradhānārthaṃ a....../// ⁅dravyāpe⁆kṣaṃ rūpādīnāṃ dravyadharmma⁅tvenā⁆pra..natvād dravyasya ca dharmmitayā pradhānatvāt , tadupadarśanañ ca dharmminirūpaṇaṃ dharmanirūpaṇe hetur iti saṅgatipradarśanaparaṃ | ⁅ta..pi rūpatvarasatvādi..pasthite dharmmiṇi pra⁆tyekam anvaye vākyabhedāpattiḥ | atha guṇatvenopasthitis tadā tatra guṇatvavidhānād uddeśyavidheyatāvacchedakaprakārayor abhedenānupapattiḥ , ⁅mai⁆vaṃ , guṇatvasambandhasya tallakṣaṇatvasya vā vidheyatvāt , .. .. rūpādipadaguṇapadayor ubhayor api caturvviṃśatiparatve rūpādīnāṃ guṇatvābhisambandho guṇānāṃ dravyāśritatvam iti pratyekam anā(dṛ)tyaivānvayaḥ , (fol. 2v1-4)
End
asādhanāṅgatvād iti liṅgavyāptipakṣadharmmatānupadarśakatvād ity arthaḥ | athopayuktasyāpīti ⁅hetuprayogārtham⁆ eva pratijñārtha (upa)....++/// °yujyetety arthaḥ | ādya iti , pratijñārthānupayoge | vipratipatter ..anupayogaḥ , tasyāḥ pratijñāsamānārthatvāt | atha ⟪prati⟫pakṣapratipakṣaparigrahaṃ vinā +++++++/// +++syety ucya(te) , tarhi sādhyānuyuktatve(!) hetor apy anupayoga iti vipratipattimātraparyavasitaiva kathā syāt | yadi ca vipratipattir eva sādhyaviṣayā tad amum eva hetvādyupa+kta/// (fol. 100v4-6)
Microfilm Details
Reel No. B 21/1
Date of Filming: 14-09-1970
Exposures:
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 12-10-2011