B 21-3 Tattvacintāmaṇiprabhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 21/3
Title: Tattvacintāmaṇi
Dimensions: 34.5 x 5.5 cm x 123 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/751
Remarks:

Reel No. B 21-3

Title: Tattvacintāmaṇiprabhā

Remarks: Pratyakṣakhaṇḍa

Author: Yajñapati

Subject: Nyāya

Language: Sanskrit

Text Features: The pratyakṣakhaṇḍa of the Tattvacintāmaṇiprabhā is unpublished. K. Bhattacharya mentions in an 1985 article in JAOS, - not being aware of this manuscript - that only one manuscript in Maithili script is known to exist, which is kept in Paris. Yet it remains unclear, if there are manuscripts in other scripts. The CC does not mention any.

Manuscript Details

Script: Maithili

Material: palm-leaf

State: incomplete

Size: 34.5 x 5.5 cm

Binding Hole: 1, in the middle

Folios: 123

Lines per Folio: 5-6

Foliation: figures in the left margin of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 5-751

Manuscript Features

Most of the folios are in a good state. Only on a couple of them the writing is rubbed off.

At places there are marginal remarks.

Beginning with fol. 118 there is some confusion with regard to folio numbers. A second foliation has been added in the right margin. Some of the following folios are different in appearance and might have been inserted for missing originals, others look original.


Excerpts

Beginning

oṃ namo gopālāya ||

kanakanikaṣabhāsā sītayāliṅgitāṅgo
navakuvalayadāmaśyāmavarṇṇābhirāmaḥ |
abhinava iva vidyunmaṇḍito meghakhaṇḍaḥ
śamayatu mama tāpaṃ (sa)rvvato .. .. .. .. ||

.. .. .. .. .. .. prāptasiddhāntaśivamuṣṭi(nā) |
kriyate yajñapatinā tatvacintāmaṇeḥ prabhā ||

guṇātīto pīti sattvarajastamolakṣaṇaṃ guṇam atīto guṇātītaḥ apiśabdo vi(ro)dhābhāsāya , guṇapadasya vaiśeṣikasiddhaguṇaparatvam ādayo.(?) guṇātītaśabdārthasyeśādiśabdārthena saha virodhabhāsaṃ(!) īśo 'pratihatecchaḥ , triguṇasacivaḥ jñānecchāprayatnātmakaguṇatrayavān , tryakṣaramayaḥ akārokāramakārarūpavarṇṇatrayamayaḥ oṃkāramaya ity atra tātparyaṃ tanmayatvaṃ ca tadvācyatvam evātrābhisaṃhitaṃ , evañ ca ......rūpam anu... oṃkārarūpaśabdavān ity arthe paryavasite viro[[..]]bhāso draṣṭavyaḥ , trimūrtiḥ brahmaviṣṇuśivātmakamūrttitrayavān , īśvara eva jagatsarggasthitivilayarūpavicitrakarmmasampādanāya brahmādivicitraśarīrā[[...]]d eva (dya)ṣṭo(?)tpāditāni parigṛhṇātīti matābala(!) anenaitad uktaṃ (fol. 1v1-6)


End

saṃskāra eveti , na ta(!)jñānakā(nubha)vo (p)īndriyasahakārī , anyathāsiddhatvān mānābhāvāc ceti bhāvaḥ | ta(!)jñānaṃ pratyāsadbhi sthānīyam iti , na tu viśeṣaṇajñānatvena janakam ity arthaḥ | nanv evaṃ tava mate śuktyai(!) rajatabhrame viśiṣṭajñānaṃ na syāt tasya jñānadvayātmakatvasvīkāreṇa sākāṃkṣobhayaviṣayakaikajñānatvābhāvād ity ata āha , bhramo viśiṣṭajñānam iti | atiprasaktatvād iti , dravyatvena vahnijñāne pi vahnimā(n) iti jñānād iti bhāvaḥ , anyathāsiddheś ceti viśeṣaṇabhāvacchedakaprakārakajñānatvasyaiva śrī śrī śrī śrī (fol. 117v3-5)

Microfilm Details

Reel No. B 21/3

Date of Filming: 14-09-1970

Exposures:

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks:

Catalogued by AM

Date: 20-10-2011

Bibliography: Kamaleswar Bhattacharya: On the Loss of a Unique Sanskrit Manuscript. In: Journal of the American Oriental Society, Vol. 105 IV, 1985.