B 210-5 Nāradapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 210/5
Title: Nāradapurāṇa
Dimensions: 30 x 6.5 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/823
Remarks:


Reel No. B 210/5

Inventory No. 45766

Title Nāradapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 6.5 cm

Binding Hole

Folios 102

Lines per Folio 7

Foliation

Date of Copying SAM 676

Place of Deposit NAK

Accession No. 1/823

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

pātuṃ vo jaladaśyāmā śārgajyāghātakarkkaśāḥ ||
trailokyamaṇḍapataśtrāś(!) catvāṛo harivāhavaḥ || ❁ ||

māndhāto vāca ||

pāpebhya nasya(!) ghorasya /// skārddusya(!) subhuriśaḥ ||
ko vahnir dahana tasya /// vaktum arhasi(!) ||
nājñātaṃ triṣu lokeṣu caturmmukhamukhodbhuva(!) || (fol. 1v1–2)

End

yaś cedaṃ śṛṇuyān nityaṃ paṭhed vā bhaktibhāvitaḥ |
sa yāti paramaṃ sthānaṃ sarvvavighnavivarjjitaṃ |

rūkmāṅgadasya caritaṃ yaḥ śṛṇoti narottamaḥ
iha loke sukhī dhanyaḥ putrapautrasamanvitaḥ |

dīrghāyur nīrujodharmāt sarvvavighnavivarjjitaḥ |
bhuktvā bhogān tataḥ prāpya maraṇe smaraṇaṃ hariḥ |

tato yāti paraṃ sthānaṃ, yasmān nāvantate punaḥ || (fol. 98v2–4)

Colophon

iti śrīnāradīyapurāṇe rukmāṅgadacarite vidyāvidhvaṃsinī dvādaśī samāptā ||     || samvat 676 śrāvaṇakṛṣṇa || trayodaśyāṃ || caṃdravāsare || (fol. 98v4–5)

Microfilm Details

Reel No. B 210/5

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography