B 210-6 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 210/6
Title: Padmapurāṇa
Dimensions: 46 x 11.5 cm x 204 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/832
Remarks: Bhūmikhaṇḍa; A 1371/10


Reel No. B 210/6

Inventory No. 42053

Title Padmapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 46.0 x 11.5 cm

Binding Hole

Folios 204

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/832

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||    ||
namo bhagavate vāsudevāya ||

ṛṣaya ūcuḥ ||

śṛṇu sūtamahābhāga sarvvatattvārthakovida ||
saṃdehaṃ cāgato vipra, dāruṇaṃ buddhināśanaṃ

kecit paṭhanti prahlādaṃ, purāṇe pi dvijottamāḥ ||
pañcavarṣānvitenāpi, keśavaṃ paritoṣitaṃ ||

devāsuraṃ kathaṃ prāpto, hariṇāsahayuddhyati ||
nihato vāsudevena, praviṣṭo vaiṣṇavīṃ tanuṃ || (fol. 1v1–2)

End

purāṇaṃ padmasaṃjñaṃ ca, śrotavyaṃ dharmmatatparaiḥ |
caturvvarggasya yā siddhir, jjāyate nātra saṃśayaḥ |

sapāṭhyaṃ lakṣyam ekaṃ tu, brahmākhyaṃ puṣkaraṃ śṛṇu ||
kṛte yuge tu tretāyāṃ, ya śṛṇvan manujā dvija ||

lakṣam ekaṃ tathākāmyaṃ, purāṇaṃ parisaṃjñitaṃ ||
/// ||    || (fol. 204v6–7)

Colophon

iti śrīpadmapurāṇe bhūmikhaṇḍe vaiśyopākhyāne || (fol. 203v2)

Microfilm Details

Reel No. B 210/6 = A 1371/10

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography