B 210-9 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 210/9
Title: Bṛhannāradīyapurāṇa
Dimensions: 46 x 15 cm x 92 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2679
Remarks:


Reel No. B 210/9

Inventory No. 13105

Title Bṛhannāradīyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 46.0 x 15.0 cm

Binding Hole

Folios 92

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 4/2697

Manuscript Features

Excerpts

Beginning

/// t ||

tasmāt sarvaṃ parityajya kāmadukhasya sādhanam ||
samāhitamanābhūtvā kuryād avyutacintanam(!) ||

yena kenāpy upāyena smṛto ///
taka(!)yuktasya prasannaḥ syān na saṃsa(!)yaḥ ||

yasya deve parābhaktir vvibhauṇī(!) śayane vyaye ||
tasya tasyātphalajanmamuktiś(!) caiva karosthitā(!) || (fol. 4r1–2)

End

yeṣāṃ gṛheṣu likhitaṃ pūjyate tat phalaṃ śṛṇu ||
navādhatte grahās tatra bhūtā vetālakādayaḥ ||

tatraiva sarvvaśreyāṃsi varddhante ca dine dine ||
na cāgnir vādhate tatra na caurādi bhayaṃ tathā ||

gavāṃ koṭisahasraṃ tu yo dadāti kuṭuṃvine ||
tatphalaṃ samavāmoti(!) yatrādhyāyaparāyaṇāt ||

gaṃgāsnānaṃ śataṃ kṛtvā jyotiṣṭho(!)maphalaṃ tathā ||
tatphalaṃ samavāpnoti daśādhyāyaparāyaṇāt ||

/// ||| || (fol. 109v8–10)

Colophon

iti śrīvṛhannāradīye saptatriṃśo ʼdhyāyaḥ || 37 || (fol. 105v4–5)

Microfilm Details

Reel No. B 210/9

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography