B 211-1 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 211/1
Title: Bṛhannāradīyapurāṇa
Dimensions: 28 x 13 cm x 119 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7844
Remarks:

Reel No. B 211/1

Title Bṛhannāradīyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.0 x 13.0 cm

Folios 119

Lines per Folio 10–11

Place of Deposit NAK

Accession No. 5/7844

Manuscript Features

On exposures 1–6 damaged folios have been filmed. After folio no. 121 there are another two damaged folios without foliation which seem to be related to the text. 

Excerpts

Beginning

śrīrāmacaṃdracaraṇakamalam avalaṃbe ||     ||

śrīgaṇeśāya namaḥ ||

vaṃde vṛṃdāvanāsīnaṃm(!) iṃdirānaṃdamaṃdiraṃ ||
upendraṃ sāndrakāruṇyaṃ parānaṃdaṃ prabhuṃ paraṃ ||
brahmaviṣṇumaheśākhyā(!) yasyāṃśā lokasādhakāḥ ||
namāmi devaṃ cidrūpaṃ viśuddhaṃ paramaṃ mahat ||

sūta uvāca ||

naimiṣākhye mahāraṇye tapas tepur mumukṣavaḥ ||
śaunakādyā mahātmāna ṛṣayo brahmavādinaḥ || (fol. 1v1–4)

Sub-Colophon

iti śrībṛhannāradīye ṣaṭtriṃśo dhyāyaḥ || (fol. 114v3–4)

End

bhaviṣyaṃti tadā sarve janāḥ kṣudbhayakātarāḥ
kaṃdaparṇaphalā///
ātmānaṃ dhārayiṣyaṃti anāvṛṣtyātiduḥkhitāḥ
kāmārttād(†…†) ///
spṛhāṃ
agrahaṃtā bhaviṣyanti puruṣeṣu kulāṃganāḥ
pāruṣyānṛtavādinyau de- ||| || (fol. 121v10–12)

Microfilm Details

Reel No. B 211/10–B 212/1

Date of Filming 24-01-1972

Exposures 132

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-01-2008