B 211-2 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 211/2
Title: Bṛhannāradīyapurāṇa
Dimensions: 36 x 6 cm x 190 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7467
Remarks:


Reel No. B 211-2 Inventory No. 13110

Title Bṛhannāradīyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available folios: 15–19, 61–65, 67–84, 164–173, 181–186 and 188–205

Size 36.0 x 6.0 cm

Folios 67

Lines per Folio 5

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7467

Manuscript Features

Excerpts

Beginning

-///s tu bhagavadbhaktasaṅgena parijāyate |

tat saṃgaḥ prāpyate puṃbhis tat kṛtaiḥ pūrvvasañcitaiḥ ||

varṇāśramācāraratā bhagavadbhaktamānasāḥ |

kāmādidoṣsnirmmuktās te santo lokaśikṣakāḥ |

satsaṃgaḥ paramo Brahman na labhyetākṛtātmanā |

yadi labhyeta vijñeyaṃ puṇyaṃ janmāntarārjjitaṃ ||

pūrvvārjjitāni pāpāni nāśam āyānti tasya vai |

satsaṃgatir bhavet tasya nānyathā ghaṭate hi sā || (fol. 15r1–3)

End

etat pavitram ārogyaṃ, na vācyaṃ duṣkṛtātmanāṃ |

nīcāsanagatāḥ sarvve, śṛṇuyād idam uttamaṃ ||

etat purāṇaśravaṇa,m ihāmutrasukhapradaṃ |

vadatāṃ śṛṇutāṃ(!) sadyaḥ sarvvapāpapranā(!)śanaṃ ||

saṅgād vā yadi vā mohād ye śṛṇo(!)ntīdam uttamaṃ |

te sarvvapāpanirmmuktā, yāsyanti paramāṃ gatiṃ ||     || (fol. 205r5–205v2)

Colophon

iti śrībṛhannāradīyapurāṇe, aṣṭatriṃśoʼdhyāyaḥ samāptaḥ ||     || (fol. 205v2–3)

Microfilm Details

Reel No. B 211/2/

Date of Filming 24-02-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-01-2008

Bibliography