B 211-4 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 211/4
Title: Bṛhannāradīyapurāṇa
Dimensions: 33 x 9 cm x 184 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1097
Remarks:

Reel No. B 211/4

Title Bṛhannāradīyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 9.0 cm

Folios 184

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Scribe Harinārāyaṇa / Maheśvarānanda

Date of Copying NS 835 / NS 1013 (~1715 AD / ~1893 AD)

Place of Deposit NAK

Accession No. 4/1097

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||    ||

vande vṛndāvanāsīnam indirānandamandiraṃ ||
upendraṃ sāndrakāruṇyaṃ parānandavibhuṃ paraṃ ||
brahmaviṣṇumaheśādyā, yasyāṃśā lokasādhakāḥ ||
tam ādidevaṃ cidrūpaṃ viśuddhaṃ paramaṃ bhaje || ||

sūta uvāca ||

śaunakādyā mahātmāna ṛṣayo brahmavādinaḥ ||
naimiṣākhye mahāraṇye tapas tepur mumukṣavaḥ || (fol. 1v1–3)

End

etat pavitraṃ ārogyaṃ, na vācyaṃ, duḥ(!)kṛtātmanāṃ ||
nīcāsanagatāḥ sarvve śṛṇuyād idam uttamaṃ ||
etat purāṇaśravaṇam ihāmutra sukhapradaṃ ||
vadatāṃ śṛṇvatāṃ sadyaḥ sarvvapāpapraṇāsanaṃ ||
prasaṃgād yadi vā mohād, ye śṛṇvantīdam uttamaṃ ||
te sarvve pāpanirmmuktā, yāsyanti paramāṃ gatiṃ || (fol. 184v2–4)

Colophon

iti śrībṛhannāradīyapurāṇe viṣṇurahasyopadeśo nāmāṣṭatriṃśo dhyāyaḥ || samāptaḥ ||     || 38 ||     ||

bālavahnivasucābde madhumāse kuhur ddine |
śrībṛhannāradīyākhyaṃ paurāṇaṃ(!) vyāsanirmmitaṃ ||
harinārāyaṇo nāma daivajñakulavarddhanaḥ |

likhitaṃ vaiṣṇavaṃ śāstraṃ kṛṣṇaprīti (!) kṛtaṃ (!) mayā ||     ||      || śrī 3 nārāyaṇaprītir astu || 

❖ samvat 1013 (jhi) kārttikavadi 11 maṅgalavāla thva kuhnu yaladeśa uku[[m]]vahāyā maheśavarānanda///- (fol. 184v4–6)

Microfilm Details

Reel No. B 211/4

Date of Filming 24-02-1972

Exposures 188

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 155v–156r, 183v–184r,

Catalogued by MS

Date 28-01-2008