B 211-5 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 211/5
Title: Bṛhannāradīyapurāṇa
Dimensions: 34 x 14.5 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/7902
Remarks:


Reel No. B 211-5 Inventory No. 13107

Title Bṛhannāradīyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged upper right-hand and lower right-hand corner and missing fols.. 1-5

Size 34.0 x 14.5 cm

Folios 94

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛha.dī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7902

Manuscript Features

Txt available from the fol. 5r.

Excerpts

Beginning

- kṛtādau taṃ namāmy ahaṃ ||

evam ādīny anekāni rūpāny(!) asya mahātmanaḥ |

teṣāṃ nāmāni saṃkhyātuṃ śakyante nābdakoṭibhiḥ ||

mahimno pi ca yan nāmnaḥ pāraṃga(!)tuṃ munīśvarāḥ ||

manavo pi munī(!)drāś ca taṃ kathaṃ kṣurṇa(!)ko bhaje ||

yan nāma śravaṇenāpi mahāpātakino pi ye ||

pālanaṃ tvaṃ pramudyane (!) kathaṃ stoṣyāmi kṣurṇa(!)dhīḥ || (fol. 5r1–3)

End

na cāgnir bādhate tatra na caurādibhayaṃ tathā ||

gavāṃ koṭisahasraṃ tu yo dadāti kuṭumbine ||

tatphalaṃ samavāpnoti daśādhyāyaparāyaṇā(!)m ||

gaṃgāsnānaśa śataṃ kṛtvā modate viṣṇunā saha ||

etat phalam avāpnoti jyotiṣṭomaphalaṃ tathā ||

yatphlaṃ samavāpnoti daśādhyāna(!)parāyaṇāt (!)

ya e- ||| || (fol. 99v11–13)

«Sub-colophon:»

iti śrībṛhannāradīyapurāṇe haribhaktiprasaṃ(!)sā nāma saptatriṃśo dhyāyaḥ || 37 || (fol. 96r6–7)

Microfilm Details

Reel No. B 211/5

Date of Filming 24-02-1972

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 97v–98r

Catalogued by MS

Date 28-01-2008

Bibliography