B 211-8 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 211/8
Title: Brahmavaivartapurāṇa
Dimensions: 24 x 11 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/47
Remarks:


Reel No. B 211-8 Inventory No. 12726

Title Brahmavaivarttapurāṇa

Subject Purāṇa

Language Sanskrit

Reference SSP p. 96b, no. 3640

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 70

Lines per Folio 12

Scribe Bhānudeva

Date of Copying ŚS 1679

Place of Deposit NAK

Accession No. 2/47

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gaṇeśabrahmeśasurāsureśa

surāś ca sarve manavo munīṃdrāḥ |

sarasvatī śrīgirijādikāś ca yaṃ

namanti devaṃ praṇamāmi taṃ vibhuṃ || 1 ||

sthūlāt sthūlatamāṃ tanuṃ ca dadhataṃ

virājaṃ,(!)

viśvāni lomavivareṣu mahāṃtaṃ ādyaṃ ||

sṛṣṭonmukhaḥ svakalayāpi sasarjja sūkṣmāṃ

nityāṃ sametya dūdivyas(!) tam ajaṃ bhajāmi | 2 | (fol. 1v1–4)

End

prāṇādhiṣṭātṛdevī(!) yā kṛṣṇasya paramātmanaḥ |

sarvāsāṃ preyasī kāntā sā rādhā parikīrtitā ||

nāryaṇapriyā lakṣmīḥ sarvasaṃpatsvarūpiṇī ||

vāgadhiṣṭhātṛdevī yā sā pūjyā ca sarasvatī ||

sāvitrī vedamātā ca pūjyarūpā vidheḥ priyā ||

śaṃkarasya priyā durgā yasyāḥ putro gaṇeśvaraḥ || (fol. 70r5–7)

Colophon

iti śrībrahmavaivartte mahāpurāṇe nārāyaṇanāradasaṃvāde brahmakhaṃḍe brahmapraśaṃsāprasaṃge prakṛtipraśaṃsānāmaikonatriṃśo dhyāyaḥ || ❁ || śrīrāmārppaṇam astu ||

śāke navādrirasabhūyukte māsy adhike tithau |

aṣṭamyāṃ bhānudevena likhitaṃ budhavāsare | 1 |

graṃthe svaravyaṃjanaviṃdurepha-

mātrāvihīnaṃ likhitaṃ mayā yat |

tatsarvam āryaiḥ pariśodhanīyaṃ |

prāyeṇa muhyanti hi ye likhaṃti || (fol. 7r8–11)

Microfilm Details

Reel No. B 211/8

Date of Filming 24-02-1972

Exposures 15+59

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 25v–26r, 33v–34r,

Catalogued by MS

Date 28-001-2008

Bibliography