B 212-2 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 212/2
Title: Brahmavaivartapurāṇa
Dimensions: 45 x 13 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/183
Remarks:


Reel No. B 212/2

Inventory No. 12732

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 45.0 x 13.0 cm

Binding Hole

Folios 177

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 4/183

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ

nārada uvāca

gaṇeśajananī durgā rādhā lakṣmī sarasvatī
sāvitrī ca sṛṣṭividhau prakṛtiḥ paṃcadhā smṛtā 1

āvir babhūva sākena sāvākājñānināmvara
kiṃ vā tal lakṣaṇaṃ sākaṃ babhūva paṃcadhā kathaṃ 2

sarvāsāṃ caritaṃ pūjā vidhānaṃ guṇam īpsitam
avatāraṃ kutra kasyās tan māṃ vyākhyātum arhasi 3 (fol. 1v1–3)

End

svāṃśena kṛṣṇo bhagavān babhūva ca gaṇeśvaraḥ ||
śrutvā ca prakṛteḥ khaṃḍaṃ suśrutaṃ ca sudhopamaṃ ||

bhojayitvā ca dadhyannaṃ tasmai dadyāc ca dakṣiṇāṃ ||
savatsāṃ surabhiṃ ramyāṃ dadyāc ca bhaktipūrvakaṃ ||

varddhate putrapautrādi yeśaḥ śrīstan prasādataḥ ||
lakṣmīr vasati tad gehe hy aṃte golokam āpnuyāt ||   || (fol. 176v9–177r2)

Colophon

iti śrībrahmavaivartte mahāpurāṇe prakṛtikhaṃḍe nārāyaṇanāradasaṃvāde durgopākhyāne prakṛteḥ kathanaṃ nāma catuḥṣaṣṭitamo dhyāyaḥ || samāptaś cāyaṃ prakṛtirkhaṇḍaḥ ||   || graṃthasaṃkhyā || 5161 || śubham astu sarvadā ||   || śrīgurugaṇeśārpaṇam astū(!) ||   || śubham || (fol. 177r3–4)

Microfilm Details

Reel No. B 212/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography