B 212-4 Brahmāṇḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 212/4
Title: Brahmāṇḍapurāṇa
Dimensions: 33 x 16 cm x 300 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5354
Remarks:


Reel No. B 212/4

Inventory No. 12371

Title Brahmāṇḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 16.0 cm

Binding Hole

Folios 300

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 5/5354

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

astu vaḥ śreyase nityaṃ vastuvāmāṅkasundaram ||
yas tṛtīyo viduṣāṃ tṛtīyas tu paraṃ mahaḥ || 1 ||

agastyo nāma devarṣir vedavedāṅgapāragaḥ ||
sarvasiddhāntasārajño brahmānandarasātmakaḥ ||

cacārādbhūtahetūni tīrthāny āyatanāni ca ||
śailāraṇyāpagāmukhyāḥ(!) sarvān janapadān api || (fol. 1v1–3)

End

apratyayam anāryyaś ca sthitaṃ mṛtakamatsyavat ||
pravṛttipūrvake vṛtte punaḥ sargo bhaviṣyati ||

jñānād guṇā na varttete rasaḥ satvaṃ tathā tama ||   ||

nimittakāre rajaso jagad bhave dviṣatpravṛtte sa viśeṣatā ca ||
viśeṣatāñ ca yāṃti lokā hy amāṃ satvarajaḥ pravṛttāḥ ||

satyābhidhāyina(!) ttasya dhyāyatas taṃ nimittataḥ ||   ||   || ❁ ||   ||(fol. 299v9–11)

Colophon

ityādi mahāpurāṇe brahmāṇḍe upasaṃhārapādeḥ(!) ||   || 124 ||   || samāptamaṃ(!) ||   || śubhbham ||   || ❁ ||   || (fol. 300r1)

Microfilm Details

Reel No. B 212/4

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography