B 213-1 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 213/1
Title: Brahmavaivartapurāṇa
Dimensions: 33 x 13 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/668
Remarks:


Reel No. B 213/1

Inventory No. 12768

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.0 cm

Binding Hole

Folios 103

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 4/668

Manuscript Features

Excerpts

Beginning

ca pṛthivīkṣetraṃ varṣāgate tathā ||
punaḥ satyaṃ praviṣṭaś ca bhaviṣyati krameṇa vai ||

ity evaṃ kathitaṃ sarvvaṃ gacha(!)tāt vrajaṃ sukhaṃ |
ahaṃ dugdhamukhovālaṃ putras te kathayāmi kiṃ ||

navanītaṃ ghṛtaṃ dugdhaṃ dadhitakraṃ pariṣkṛtaṃ |
svastikaṃ śubhakarmmāhaṃ miṣṭānnañ ca sudhopamaṃ ||

miṣṭadravyaṃ cayatu kiñcit pivṛ(!)devanimittakaṃ | (fol. 1v1–3)

End

namo stu brāhmaṇebhyaś ca kṛṣṇāya paramātmane ||
śivāya brahmaṇe nityaṃ gaṇeśāya namo namaḥ ||

namo devyai sarasvatyai purāṇagurave namaḥ ||
sarvvavighnavināśinyai durgādevyai namo namaḥ ||

yuṣmākaṃ pādapadmāni dṛṣṭvā puṇyāni saunaka(!) ||
atha siddhāśramaṃ yāmi yatra devo gaṇeśvaraḥ ||   ||   ||   || (fol. 102v7–103r2)

Colophon

iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe sūtasau(!)nakasaṃvāde dvātriṃśad adhikaśatako ʼdhyāyaḥ samāptaḥ ||    ||    ||    ||
śrīgurave siddhidā(!)tre namo namaḥ ||    || (fol. 103r2–3)

Microfilm Details

Reel No. B 213/1

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography