B 213-3 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 213/3
Title: Brahmavaivartapurāṇa
Dimensions: 42.3 x 16.7 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/20
Remarks: : Prakṛtikhaṇḍa; A 1041/3


Reel No. B 213/3

Inventory No. 12730

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 42.3 x 16.7 cm

Binding Hole

Folios 100

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 2/20

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   || nārada uvāca ||

gaṇeśajananī durgā rādhā lakṣmī sarasvatī ||
sāvitrī ca sṛṣṭi vidhau prakṛtiḥ paṃcadhā smṛtā || 1 ||

āvirbabhūva sākena sāvākājñānināmbara(!) ||
kiṃ vātallakṣaṇaṃ sākaṃ babhūva paṃcadhā kathaṃ || 2 ||

sarvāsāṃ caritaṃ pūjāvidhānaṃ guṇam īpsitaṃ ||
avatāraṃ kutra kasyās tan māṃ vyākhyātum arhasi || 3 || (fol. 1v1–3)

End

dūrvāsā uvāca ||

paraṃ padaṃ viṣayināṃ mahendrātīva durlabhaṃ ||
muktir yuktasya dvidhānāṃ ca nalaye prākṛte pi ca || 167 ||

āvirbhāvaḥ sṛṣṭividhau tiro bhāvo laye pi vā ||
yathā jāgaraṇaṃ suptir bhavaty eva krameṇa ca || 168 ||

yathā bhramati kālaś ca tathā viṣayino dhruvaṃ ||
cakanemi krameṇaiva nityam eveśvarecha(!)yā || 169 ||

pala-/// (fol. 100v9–11)

Colophon

-

Microfilm Details

Reel No. B 213/3

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks = A 1041/3

Catalogued by

Date 00-00-2000

Bibliography