B 213-5 Matsyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 213/5
Title: Matsyapurāṇa
Dimensions: 38 x 10 cm x 434 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/42
Remarks:

Reel No. B 213/5

Inventory No. 38101

Title Matsyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 10.0 cm

Binding Hole

Folios 434

Lines per Folio 8–9

Foliation

Place of Deposit NAK

Accession No. 2/42

Manuscript Features

Excerpts

Beginning

|| oṃ nnamaḥ śrīgaṇeśāya ||   ||

śrībhavānīśaṃkarābhyāṃ nnamaḥ ||

pracaṃḍatāṇḍavāropa(!) prakṣiptākṣiptadiggajā ||
bhavantu vighnabhaṃgāya bhavasya bhavatāṃ bhujāḥ ||

pātālād utpatiṣmor(!) makaravasatayo yasya puchā(!)bhidyā(!)tād
ūrddhaṃ brahmāṇḍakhaṇḍaṃ vyatikaravihitavyatyayenā pataṃti ||

viṣṇor matsyāvatāre sakalavasumatīmaṃḍalaṃ vyaśruvāne
yas(!)tasyodīritānāṃ dhvanirupaharatād aśriyo vaḥ śrutīnām || (fol. 1v1–3)

End

bhaviṣṭha(!)d rājyakhaddeśo mahādānānukīrttanaṃ ||
kalpānukīrttanan tadvad bhaṇḍā(!)nukīrttanaṃ tathā |

etasya vipram ādyasyam etat kīrtivivarddhanaṃ ||
etat sarvatra maṃ(!)galyam etat pāpaharaṃ śubhaṃ |

asmat(!) purāṇād api pādam ekaṃ paṭheta(!) yaḥ so pi vimukta pāpaḥ |
nārāyaṇasyāsyadame(!) bhinnanamalaṃ(!) śavaddivyasuni(!) bhukte ||   || (fol. 425v6–7)

Colophon

iti śrīmatsyapurāṇe puṇyakathādyādipustakam idaṃ samāptaṃ ||   ||
śubham astu mahyaṃ ||   || (fol. 425v6–7)

Microfilm Details

Reel No. B 213/5

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography