B 216-3 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 216/3
Title: Mārkaṇḍeyapurāṇa
Dimensions: 39 x 12 cm x 176 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/950
Remarks:


Reel No. B 216/3

Inventory No. 37803

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 12.0 cm

Binding Hole

Folios 176

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 1/950

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrībhṛṅgeśvarāya ||   ||

yad yogibhir bbhavabhayārttivināśayogyam
āsādya vanditam atīva vini(!)ktacittaiḥ ||
tadvas(!) punātu haripādasarojayugmaṃ
āvirbbhavat kramavilaṃghita bhūr bbhuvaḥ svaḥ ||

pāyāt sa vaḥ sakalakalmaṣabhedadakṣaḥ
kṣīrodakukṣiphaṇibhoganiviṣṭamūrtti ||
śvāsāvadhūtasalilotkalikākarālaḥ
sindhup(!) pranṛtyam iva yasya karoti saṅgāt || (fol. 1v1–3)

End

yūyaṃ dīrghāyuṣaḥ santu prajāvṛddhiviviktatā ||
sāṃkhyayoge tathā cāstu buddhir anya(!)bhicāriṇī |

pitṛṇāpakṛtāduḥkhā daurmmanasyaṃ vyapaitu vaḥ |
etāvad uktvā vacanaṃ sa jagāma svam āśramaṃ |

cintayan paramodāraḥ pakṣiṇā vākyam īritaṃ || (fol. 176v4–6)

Colophon

iti śrīmārkkaṇḍeyapurāṇaṃ samāptaṃ ||   || yathā dṛṣṭaṃ ... doṣo na dīyate ||   || śubha(!) || (fol. 176v6)

Microfilm Details

Reel No. B 216/3

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography