B 216-4 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 216/4
Title: Mārkaṇḍeyapurāṇa
Dimensions: 47 x 10.5 cm x 203 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 815
Acc No.: NAK 4/2103
Remarks:


Reel No. B 216/4

Inventory No. 37799

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 10.5 cm

Binding Hole

Folios 203

Lines per Folio 8

Foliation

Scribe Ratnasiṃha jośī

Date of Copying SAM 812

Place of Deposit NAK

Accession No. 4/2103

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavatyai ca ||

yad yogibhir bbhavabhayārttivināśayogyam
āsādya vanditam atīva viviktacittaiḥ |
tadvas(!) punātu haripādasarojayugmam
āvirbbhavat kramavilaṃghita bhur(!) bbhuva(!) svaḥ ||

pāyāt sa vaḥ sakalakalmaṣabhedadakṣaḥ
kṣīrodakukṣiphaṇibhoganiviṣṭamūrktiḥ(!) |
śvāsāvadhūta salilotkalikākarālaḥ
sindhupranṛtyam iva yasya karoti saṅgāt || (fol. 1v1–2)

End

yūyaṃ dīrghāyuṣaḥ santu, prajāvṛddhiviviktatāḥ |
sāṃkhyayoge tathā cāstu, buddhir avyabhicāriṇī ||

pitṛṇāpakṛtā duḥkhād daurmanasyaṃ vyapaitu vaḥ |
etāvad uktvā vacanaṃ, sa jagāma svam āśramaṃ ||

cintayan paramodāraḥ pakṣiṇāṃ vākyam īritaṃ ||   || (fol. 203r1–2)

Colophon

iti śrīmārkkaṇḍeyapurāṇaṃ samāptaṃ || 132 ||   || śubham astu sarvvadā ||   || samvat 816 āṣāḍhaśuklatrayodaśī, pūrvvaphālguṇanakṣatra, ādityavāla, thvakunhu vijalakocheyā, ratnasiṃha josina saṃpūrṇṇayāṅā va coya dhūnakā juro śubham astu || (fol. 203r2–3)

Microfilm Details

Reel No. B 216/4

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography