B 216-5 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 216/5
Title: Mārkaṇḍeyapurāṇa
Dimensions: 51 x 10 cm x 224 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 804
Acc No.: NAK 1/952
Remarks:


Reel No. B 216/5

Inventory No. 37795

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 51.0 x 10.0 cm

Binding Hole

Folios 224

Lines per Folio 7

Foliation

Scribe Bhāgirāma Pradhānāṅga

Date of Copying SAM 804

King Śrīsumatijayajītāmitra Malla

Place of Deposit NAK

Accession No. 1/952

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavatyai ca ||

yad yogibhir bbhavabhayārttivināśayogyam
āsādya vanditam atīva vivitta(!)cittaiḥ |
tadvat punātu haripādasarojayugmam
āvirbbhavat kramavilaṃghita bhūr bbhuvaḥ svaḥ ||

pāyāt sa vaḥ sakalakalmaṣa bhadada(!)kṣaḥ
kṣīrodakukṣiphaṇibhoganiviṣṭamūrttiḥ |
svāsāvadhūtasalilotkalikākarālaḥ
sindhus(!) pranṛtyam iva yasya karoti saṅgāt || (fol. 1v1–2)

End

yūyaṃ dīrghāyuṣaḥ santu prajā vṛddhiviviktatāḥ |
sāṃkhyayoge tathā cāstu, buddhir avyabhicāriṇī ||

pitṛśāpa(!)kṛtād duḥkhād daurmmanasyaṃ vyapaitu vaḥ |
etāvad uktvā vacanaṃ sa jagāma svam āśramaṃ ||

cintayan paramodāra(!) pya(!)kṣiṇāṃ vākyam īritaṃ (fol. 224r5–7)

Colophon

iti śrīmārkkaṇḍeyapurāṇaṃ samāptaṃ || 3 ||   || ādarśadoṣā ... lekhakasya ||   || śubhaṃ || samvat 804 śrāºº kṛºº saptamī || (fol. 224r7)

Microfilm Details

Reel No. B 216/5

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography