B 216-8 to B 217-1Varāhapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 216/8
Title: Varāhapurāṇa
Dimensions: 29 x 12 cm x 432 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/23
Remarks:


Reel No. B 216/8–B 217/1

Inventory No. 85240

Title Varāhapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 12.0 cm

Binding Hole

Folios 422

Lines per Folio 9

Foliation

Scribe Jyotirvida Dhanaṃjaya

Place of Copying ŚS 1688

Place of Deposit NAK

Accession No. 2/23

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

namas tasmai varāhāya līlayoddharate mahīṃ ||
khuramadhyagato yasya meruḥ khaṇakhaṇāyate ||

daṃṣṭrāgreṇe(!) dhṛtā gaur udadhi parivṛtā parvatair nimnagābhis
tokaṃ mṛtpiṇḍaṃvat prāgvṛhad uruvapuṣānaṃtarūpeṇā yena ||
so yaṃ kaṃsāsurārimuranarakadaśāsyaṃtakṛt sarvasaṃsthaḥ
kṛṣṇo viṣṇuḥ sureśo nudatu mama ripūnādidevo varāhaḥ || (fol. 1v1–3)

End

śubhāśubhasya kathanaṃ śubhakarmaphalodayaṃ ||
lobhanaṃ puruṣasthāpini(!) merākhyānam adbhutaṃ ||

prabodhinī kathā divyā gokarṇeśa samudbhavaḥ ||
naṃdino varadānaṃ ca jaleśaśailayos tathā ||

śṛṃgeśvarasya mahimā evaṃ vṛttāṃtasaṃgrahaḥ ||
eta(!) chrutvāpnuyān martyo vārāhaśravaṇāt phalaṃ ||   || (fol. 432r3–5)

Colophon

ityādi varāhapurāṇe bhagava(!)chāstre saṃsāracakre anukramaṇikādhyāyaḥ || 216 ||   ||
śrīśāke 1688 likhitaṃ jyotirvidāṃ dhanaṃjayenedaṃ pusta ... sthārtha(!) ||   ||   ||   ||   ||
śrīvarāho jayatitarām || śubhm (fol. 432r5–7)

Microfilm Details

Reel No. B 216/8–B 217/1

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography