B 217-10 Vāyupurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 217/10
Title: Vāyupurāṇa
Dimensions: 34 x 10 cm x 383 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/11
Remarks:


Reel No. B 217/10

Inventory No. 86417

Title Vāyumahāpurāṇa

Remarks

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 10.0 cm

Binding Hole

Folios 381

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Illustrations

Scribe Lakṣmīdhara

Date of Copying NS 812

Place of Copying

King Jitāmitrā

Place of Deposit NAK

Accession No. 2/11

Manuscript Features

The text runs up to the end of the 41st adhyāya of the Uttarārddha of the Vāyumahāpurāṇa. (The standard Uttarārddha contains eight additional adhyāyas.)

Available folios: 1–268, 270–346, 348–383

Fol. 269 is missing.

Fol. 383v (the last folio) has been microfilmed thrice. The first image appears after fol. 345, and second after fol. 362.

The scribe failed to assign the folio number 347, but the text is continuous. Later, though, he added the number 347 just below of the number 346.

There are two exposures of fols. 70v–71r, 109v–110r, 206v–207r, 209v–210r, 333v–334r, 338v–339r, 345v, 348v–349r, 362v and 369v–370v.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

vāyave namaḥ ||

prapadye devam īśānaṃ, śāśvataṃ dhruvam avyayaṃ |
mahādevaṃ mahātmānaṃ, sarvvasya jagataḥ patiṃ ||

brahmāṇaṃ lokakarttāraṃ, sarvvajñam aparājitaṃ |
prabhuṃ bhūtabhaviṣyasya, sāṃpratasya [ca] satpatiṃ ||

jñānam apratimaṃ yasya ⟨|⟩ vairāgyaṃ ca jagatpatiḥ<ref>For jagatpateḥ.</ref> ||
aiśvaryyaṃ caiva dharmaś ca, sahasiddhaṃ catuṣṭayaṃ | (fol. 1v1–3) <references/>

End

nāśraddhadhā⟨ne⟩nāviduṣe<ref>Emendation: nāśraddadhānāyāviduṣe.</ref>, nāputrāya kathaṃcana |
nāhitāya pradātavya[ṃ], pavitram im(!)am uttamāṃ(!) ||

avyaktaṃ vai ya[sya] yoni[ṃ] vadaṃti
vyakta[ṃ] deha[ṃ] kālam aṃtaṃgatiṃ<ref>For aṃtargataṃ.</ref> ca
vahniṃ vaktraṃ caṃdrasūryyau ca naitre
diśaḥ ⟨||⟩ śrote⟨ṇa⟩ ghrāṇav(!) āhuś ca vāyuḥ(!)

vāco vadā<ref>For vedāṃś.</ref> aṃtarikṣaṃ śarīra[ṃ]
kṣitiḥ(!) pādās(!) tārakā romakūpān |
sarvvāṇi cāṃgāni tathaiva tāni
vidyāś cāṃgāni yasya puchaṃ da<ref>For vidyās sarvā yasya pucchaṃ vadanti.</ref>

taṃ deva⟨||⟩devaṃ yajñānāya jñātmakaṃ
satyaloke pratiṣṭhitaṃ |<ref>For taṃ devadevaṃ jananaṃ janānāṃ sarveṣu lokeṣu pratiṣṭhitaṃ ca |</ref>
varaṃ vārāṇāṃ varadaṃ maheśvaraṃ,
brahmaṇim ādī prayato namasye<ref>For brahmāṇam ādiṃ prayato namasye.</ref> ||   || (fol. 383r6–9) <references/>

Colophon

iti śrīmahāpurāṇe vāyuprokte dvādaśasāhasryāṃ saṃhitāyāṃ brahmāṇḍāvartta(!) samāptaṃ ||   || prakriyāpādagraṃtha 4800 anuṣaṅgapāda 3600 upodghātapāda 2400 upasaṃhārapāda 1200 evaṃ graṃthasaṃkhyā 12000 ṣaṣṭyadhikātrīṇI śatāni aṃko gaṇanīyaḥ ||   || upasaṃhārapāde kaliyugapramāṇaṃ 432000 upodghātapādadvāparayugapramāṇaṃ 864000 anuṣaṃgapāde tretāyugapramāṇaṃ 1296000 prakriyāpāde kṛtayugapramāṇaṃ 1728000 idaṃ purāṇaṃ caturyugasaṃkhyāpramāṇaṃ || ||

❖ abde śvīndugaje gate sahatamisre pakṣake ke tithāv (arkke) bhe samalekhayaj jayajitāmitro nṛpo [ʼ]rātihṛt | śaśvac cādhvarakarmmasatkṛtamatir nnītyā suhṛttāpahṛt, dānto vāyupurāṇasaṃjñakam idaṃ lakṣmīdhareṇākhilaṃ ||   ||

śubhaṃ || śreyo stu ||   || (fol. 383r9–383v6)

Microfilm Details

Reel No. B 217/10

Date of Filming 27-02-1972

Exposures 394

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 29-08-2008

Bibliography