B 217-7 Luṇṭikeśvarapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 217/7
Title: Luṇṭikeśvarapurāṇa
Dimensions: 35 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/953
Remarks:


Reel No. B 217/7

Inventory No. 49194

Title Luntīkeśvarapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 12.0 cm

Binding Hole

Folios 11

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/953

Manuscript Features

After the colophon is written the gaṅgāstutipadya. The text read as follows:

devi tvaddarśanād gaṅge mahāpātakino mama ||
vinaṣṭakarmajaṃ pāpaṃ janmakoṭisamudbhavaṃ ||

svargārohana(!)sopānaṃ, tvadīyam udakaṃ śubhaṃ |
ataḥ sparśāmi pādābhyāṃ gaṃgādevi namo stu te ||

On 2 exp. is written:

luṇḍikeśvarapurāṇapustakaṃ ||
śrīśrīdattadevasya idaṃ || 1 ||

luntikeśvarapurāṇam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

nārāyaṇaṃ jagadbījaṃ bhāskaraṃ śivarūpiṇaṃ ||
namo brahmaṇyadevāya gobrāhmaṇahitāya ca ||

namaḥ kamalanābhāya namaḥ śrīviśvarūpiṇe ||
namaḥ śrībhaktanāthāya karuṇāmṛtavāridheḥ<ref>In this stanza syntax connection does not appear.</ref> ||

jātakaṃsavadhārthāya bhūbhāroddhāranā(!)ya ca ||
śaṃkhacakragadāpāṇe rādhayā sahito hareḥ<ref>In this stanza syntax connection does not appear.</ref> ||   ||

oṁ namaḥ śivāya ||

saratalpagataṃ bhīṣmaṃ vṛddhaṃ kurupitāmahaṃ ||
pṛcchati sarvaśāstrajña[ṃ] dharmaputro mahātmavān || 1 ||

saṃsārasāgare ghore nimagnāṃś ca mahārṇave ||
kathaṃ tārayate jantuḥ(!) viṣayāt saktacetasāḥ(!) || 2 ||

triyugem(!) api māhātmyaṃ kalau †yugakimāṃgatiṃ† ||
tiryyak pretagatiṃ tasya, narako †mānavovayaḥ† || 3 ||

devāsuragatiṃ tasya, saṃsāragatayo(!) kramaḥ ||
pṛcchanti cottamaṃ vākyaṃ, praṇataḥ śirasāṃjaliḥ ||   || (fol. 1v1–5) <references/>

End

ya evaṃ kriyate martyaḥ punarāvarttidurlabhaṃ ||
idaṃ yaḥ śrāvayaṃn nityaṃ sarvapāpapraṇāśanaṃ ||

yaḥ śrutvā mucyate rogād baddho mucyeta baṃdhanāt |
vidyāḥ putra[m] dhanaṃ saukhyaṃ āyuṣyam acalaṃ (!) śriyaṃ ||

saubhāgyarūpasaṃpannaṃ sarvakāmam avāpnuyāt ||
puṣkarādīni (!) tīrtheṣu snātasya yat phalaṃ labhet ||   || (fol. 11r3–5)

Colophon

iti śrīluṃti(!)keśvarapurāṇe śrībhīṣmayudhiṣṭhirasaṃvāde
śrīviṣṇumatīmahānadi(!)tīrthayātrāyāṃ saptamo dhyāya[[ḥ]] || 7 ||

yad akṣara(!) pada(!) bhraṣṭaṃ mātrāhīnaṃ tu yad bhaved ||
tat sarvaṃ kṣamyatāṃ †māta viluṃpaṃtī† namo stu te ||

samāptaś cāyaṃ(!) purāṇaḥ(!) śubhaṃ || (fol. 11r5–6)

Microfilm Details

Reel No. B 217/7

Date of Filming 27-07-1972

Exposures 14

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 26-08-2008

Bibliography