B 232-11 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/11
Title: Skandapurāṇa
Dimensions: 30 x 7.5 cm x 164 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 855
Acc No.: NAK 2/333
Remarks:



Reel No. B 232/11

Inventory No. 67218

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 7.5 cm

Binding Hole(s)

Folios 164

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying NS 855

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/333

Manuscript Features

Excerpts

«Beginning: »


❖ śrīgaṇeśāya namaḥ ||


śrībhavānīśaṃkarābhyāṃ namaḥ ||


yasyājñayā jagatsraṣṭā viriñciḥ pālako hariḥ |


saṃharttā kālarudrākhyo tamas tasmai pinākine ||


tīrthānām uttamaṃ tīrthaṃ kṣetrānāṃ(!) kṣetram uttamaṃ ||


tatraiva naimiṣāraṇye śaunakādyās tapodhanāḥ ||


dīrghasatraṃ prakurvvantaḥ satriṇāṃ svamatena saḥ ||


teṣāṃ saṃdarśanotsukyād āgato hi mahātapāḥ ||


vyāsaśiṣyo mahāprājño lomaśo nāma nāmataḥ |


tatrāgataṃ te dadṛśur muṇayo(!) dīrghasatriṇaḥ ||


uttasthur yugapat srvve sarve hastāḥ samutsukāḥ |


datvārghyapādyam asakṛn munayo vītakalmaṣāḥ ||


taṃ paprachur mahābhāgāḥ śivadharmaṃ suvistaraṃ ||


munayaḥ ūcu(ḥ) || (fol. 1v1–4)


«End: »


yāni yāni hi rudrasya caritrāṇi mahāṃtyati ||


śrutāni paramārthāṇāṃ bhūyaḥ kiṃ kathayāmi vaḥ || ||


ṛṣaya ūcuḥ ||


evam uktaṃ tvayā sūta caritaṃ śṃkarasya ca ||


anena caritenaiva saṃtṛptāsmo na saṃśayaḥ || ||


sūta uvāca ||


vyāsaprasādāc chrrutam asti sarvaṃ


mayā ca vai śaṃkararūpam adbhutam ||


suvisṛtaṃ cādbhutavedagarbhaṃ


jñānātmakaṃ paramaṃ puṇyarūpaṃ (!)


śraddhayā parayopetā arcayaṃti śivapriyaṃ ||


śṛṇvaṃti caiva ye bhaktyā śambhor māhātmyam uttamam ||


śivaśāstram idaṃ viprās te yāṃti paramāṃ gatiṃ || ❁ || || (fol. 164v2–5)



«Colophon:»


iti śrīskandapurāṇe kedārakhaṇḍe śaivaśāstre pañcatriṃśodhyāyaḥ saṃpūrṇṇaḥ || ||


❁ śubhaṃ bhūyāl lekhakasya || || yathaivādarśe tathaiva likhitaṃ ||


saṃvat 855 phālguṇa śudi 15 śubham astu || || ❁ || || || || || || (fol. 164v5–7)


Microfilm Details

Reel No. B 232/11

Date of Filming not indicated

Exposures 167

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 02-09-2013

Bibliography