B 232-13 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/13
Title: Skandapurāṇa
Dimensions: 27 x 10.5 cm x 127 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/735
Remarks:



Reel No. B 232/13

Inventory No. 67176

Title Skandapurāṇa ( Kedārakalpa )

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Binding Hole(s)

Folios 127

Lines per Page 6

Foliation figures in lower right-hand and lower left-hand margin under the abbreviation kai. ka and rāma

Scribe Śyāma Giri Gosāiṃ

Illustrations:

Date of Copying ŚS 1696 VS1832

Place of Copying Kavilāsa

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/735

Manuscript Features

Excerpts

«Beginning: »


oṃ svasti śrīgaṇeśāya namaḥ || śrīsāradāya ṇama (!) ||


śrīmālikāyai namaḥ || śrīgurubhyo namaḥ || kārttikeyo ‘vāca ||


ahaṃ pṛcchākaro devo || sādhakānāṃ hitāya ca ||


mahāpaṃthe ca paśyaṃti || liṃcit śakti ca mā ‘navā || 1 ||


tasyārthe ca phalaṃ brūhi satyaṃ deva sadāśiva ||


gacchaṃti sādhakā sarve svayaṃ dehena śaṃkara || 2 ||


śrī īśvarauvāca ||


manasā karmanā (!) vāca (!) saptajanmani kilviṣaṃ ||


vinaśyaṃti kṛtaṃ teṣāṃ || ya śṛṇoti mahāpaṃthaṃ || 3 || (!)


mahāpaṃthaparo dharmas triṣu loke(ṣu) viśrutaṃ ||


ucyate yadi lokānāṃ gatināṃ paramāṃ gati || 4 || (fol. 1v1–2r6)



«End: »


dānaṃ yajña tapo tīrthaṃ pāpakleśo śuciḥ kriyāḥ ||


na bhavaṃti samalpaṃ (!) kalpa śṛṇvaṃti yatphalaṃ || 975 || (!)


svargamārge ratā ye ca kalpaṃ paṭhaṃti nityaśaḥ


harate karmaduḥkhaṃ ca bhaktyā nātra saṃśayaḥ || 976 || (!)


idaṃ kalpaṃ mahāpuṇyaṃ ye paṭhaṃti śṛṇvaṃti ca || (!)

] sarvapāpavinirmukto śivasyayuja(!) māpnoyāt (!) || 977 || (fol. 125r3–125v2)



«Colophon:»


īti (!) kedārakalpe mahāpaṃthe sorga sopānaṃ śivapuṇyaṃ gamaṃnaṃ kailāsavāsaṃ saṃpūrṇaṃ ||


○ || īti śrīkedārakalpaṃ saṃpūrṇaṃ śubham mastu || (!)


oṃ aghoramantrasya annādi (!) ṛṣiḥ avyaktagāyetrīchaṃdaḥ brahmāviṣṇumaheśvara devatā oṃ bijaṃ


rūṃ śaktiḥ ksaṃ kīlakaṃ mokṣyārtha japya viniyogaḥ || (!)


śrīśivamati śrīśūryyamati madhyamaḥyāṃ (!) śrī nilakaṇṭha samīpe śrībhairavī kṣatre


śrīkailāsyaśvarasthāne kavilāsagrāme midaṃ postakaṃ liṣitaṃ śrīsyāmagiri gosāiṃ śrī sāke 1696


saṃvatsara 1832 māse jyaṣṭa dinagatā 28 tithau 13 nakṣatra 3 vāre 3 śukramayoga śubham mastu śrī


rāma rāma rāma rāma rāma rāma rāma rāma (fol. 125v2–127v5)


Microfilm Details

Reel No. B 232/13

Date of Filming not indicated

Exposures 134

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 02-09-2013

Bibliography