B 232-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/2
Title: Skandapurāṇa
Dimensions: 39 x 7.5 cm x 236 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5299
Remarks:



Reel No. B 323/2

Inventory No. 67062

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 7.5 cm

Binding Hole(s)

Folios 236

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5299

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ puruṣottamāya ||


munaya ūcuḥ ||


bhagavan sarvvaśāstrajña sarvvatīrthamahatvavit |


kathitaṃ yat tvayā pūrvaṃ brahmatīrtham anuttamaṃ || (1)


puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanaṃ |


yatrās te ‘sau cāvirataṃ śrīśo mānuṣalīlayā || (2)


darśanān muktidaḥ sākṣā(t) sarvatīrthaphalapradaḥ |


tan no vistarato vrūhi tat kṣetraṃ kena nirmitaṃ || 3 ||


jyotiḥ prakāśo bhagavān sākṣān nārāyaṇaḥ prabhuḥ |


kathaṃ dārumayas tasmin nās te paramapūruṣaḥ (4)


śrotum icchāma he Brahman paraṃ kautūhalaṃ hi naḥ |


vada tvaṃ vadatāṃ śreṣṭha sarvvalokaguro mune || 5 || (fol. 1v1–5)



«End: »


evaṃ jñātvā purāṇasya saṃkṣepaṃ śṛṇuyāt tu yaḥ ||


sarvvapāpavinirmukto brahmaloke mahīyate ||


likhitvā caiva yo dadyāt vaiśākhe māsi suvrataḥ (!) ||


viprāya vedaviduṣe tasya puṇyaṃ nibodhata ||


sarvvapāpavinirmokto vaikunthe modate ciraṃ ||



śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ ||


yajñānte tu viśeṣeṇa sarvadoṣaviśodhanaṃ ||


mumūkṣūṇām idaṃ śāstram adhyātavyaṃ viśeṣataḥ ||


śrotavyaṃ cātha mantavyaṃ vedārtham upabṛhaṇaṃ ||


jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān ||


sarvvapāpavinirmuktaḥ svarggarājyam avāpnuyāt ||


yo ‘śraddhadhāne puruṣe dadyāc cādhārmike tathā ||


pretyāgatya sa nirayān śuno yonīṃ vrajet tathā ||


namas kṛtyvā hariṃ viṣṇuṃ jagadyoniṃ sanātanaṃ ||


adhyetavyam idaṃ śāstraṃ kṛṣṇadvaipāyaṇeritaṃ (!) || || || || || (fol. 235v5–236r5)



«Colophon:»


iti śrīskandapurāṇe ekāśītisāhasyāṃ jaiminiṛṣisaṃvāde śrīpuruṣottamamāhātmye utkalakhaṇḍaṃ


samāptaṃ || || || || || śubhāni santu || śrī3puruṣottamāya namaḥ || ||


rukmanī(!) satyabhāmā ca devakī yasya vallabhā ||


pustakaṃ utkalakhaṇḍaṃ kṛṣṇaprītyai likho kṣama (!) ||


śukhini sukhanivāso duḥkhitānāṃ vinodayaḥ ||


śravaṇanayanahārī manmathasyāgra vutah (!) ||


ati catura sugamyo varllabha(!) kāminīnāṃ |


jayati (jayati) paramakṛṣṇa paṃcamaś cāpavedaḥ (!) || || (!)


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||


(fol. 236r5–236v3)


Microfilm Details

Reel No. B 232/2

Date of Filming not indicated

Exposures 116+126 =

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 19-08-2013

Bibliography