B 232-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/3
Title: Skandapurāṇa
Dimensions: 31 x 9.5 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1106
Remarks:



Reel No. B 323/3

Inventory No. 67065

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.5 cm

Binding Hole(s)

Folios 170

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe Hemanta Malla

Illustrations:

Date of Copying NS 819

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1106


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ puruṣottamāya ||


munaya ūcuḥ ||


bhagavan sarvvaśāstrajña sarvvatīrthamahatvavit |


kathitaṃ yat tvayā pūrvaṃ brahmatīrtham anuttamaṃ ||


puruṣottamākhyaṃ sumahat kṣetraṃ paramapāvanaṃ |


(yatrās te ‘sau cāvirataṃ) śrīśo mānuṣalīlayā ||


darśanān muktidaḥ sākṣāt sarvatīrthaphalapradaḥ |


tan no vistarato vrūhi tat kṣetraṃ kena nirmitaṃ ||


jyotiḥ prakāśo bhagavān sākṣān nārāyaṇaḥ prabhuḥ |


kathaṃ dārumayas tasmin nās te paramapūruṣaḥ


śrotum icchāma he Brahman paraṃ kautūhalaṃ hi naḥ |


vada tvaṃ vadatāṃ śreṣṭha sarvvalokaguro mune || (fol. 1v1–4)



«End: »


evaṃ jñātvā purāṇasya saṃkṣepaṃ śṛṇuyāt tu yaḥ ||


sarvvapāpavinirmukto brahmaloke mahīyate ||


likhitvā caiva yo dadyāt vaiśākhe māsi suvrataḥ ||


viprāya vedaviduṣe tasya puṇyaṃ nibodhata ||


sarvvapāpavinirmokto vaikunthe modate ciraṃ ||


śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ ||


yajñānte tu viśeṣeṇa sarvadoṣaviśodhanaṃ ||


mumūkṣūṇām idaṃ śāstram adhyātavyaṃ viśeṣataḥ ||


śrotavyaṃ vātha mantavyaṃ vedārtham upabṛhaṇaṃ ||


jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān ||


sarvvapāpavinirmuktaḥ svarggarājam avāpnuyāt ||


yo ‘śraddhadhāne puruṣe dadyāc cādhārmike tathā ||


pretyāgatya sa nirayān śuno yonīṃ vrajet tathā ||


namas kṛtyvā hariṃ viṣṇuṃ jagadyoniṃ sanātanaṃ ||


adhyetavyam idaṃ śāstraṃ kṛṣṇadvaipāyaṇeritaṃ (!) || || || || || (fol. 169v7–170r4)



«Colophon:»


iti śrīskandapurāṇe ekāśītisāhasryāṃ jaiminiṛṣisaṃvāde śrīpuruṣottamamāhātmye utkalakhaṇḍaṃ


samāptaṃ || 60 || ||


ādarśadoṣān mativibhramād vā


tvarāviśēṣāllikhanasya vegāt |


yadatra śuddhaṃ tad aśuddhavarṇaṃ


kṣamantu santaḥ khalu lekhakasya saṃvat 819 mārggaśiramāse śukle pakṣe pañcamyāṃ tithau śravaṇanakṣatre


vyāghātayoge ādityavāsare likhitam śrīśrīhemanta malla varmaṇā svakareṇa saṃpūrṇam iti || || anena karmaṇā


śrīśrīśrīpuruṣottama prīṇātu || || śubham astu sadā maṅgalam astu || (fol. 170r5–8)


Microfilm Details

Reel No. B 232/3

Date of Filming not indicated

Exposures 172

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-08-2013

Bibliography