B 232-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/5
Title: Skandapurāṇa
Dimensions: 31 x 13 cm x 123 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5356
Remarks:



Reel No. B 232/5

Inventory No. 67177

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 13.0 cm

Binding Hole(s)

Folios 123

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kedāra and in

the lower right-hand margin under the followed abbreviation khaṇḍaḥ

Scribe

Illustrations:

Date of Copying NS 994

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5356

Manuscript Features

Excerpts

«Beginning: »


❖ śrīgaṇeśāya namḥ || ||


śrībhavānīśaṃkarābhyāṃ namaḥ ||


yasyājñayā jagatsraṣṭā viriñciḥ pālako hariḥ |


saṃharttā kālarudrākhyo tamas tasmai pināṅine || 1 ||


tīrthānām uttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetram uttamaṃ ||


tatraiva naimiṣāraṇye śaunakādyās tapodhanāḥ || 2 ||


dīrghasatraṃ prakurvvantaḥ satriṇāṃ svamatena saḥ ||


teṣāṃ saṃdarśanotsukyād āgato hi mahātapāḥ || 3 ||


vyāsaśiṣyo mahāprājño lomaśo nāma nāmataḥ |


tatrāgataṃ te dadṛśur munayo dīrghasatriṇaḥ || 4 ||


uttasthur yugapat srvve sarve hastāḥ samutsukāḥ |


datvārghyapādyam asakṛn munayo vītakalmaṣāḥ || 5 ||


taṃ paprachur mahābhāgāḥ śivadharmaṃ suvistaraṃ ||


munayaḥ ūcuḥ || (fol. 1v1–5)


«End: »


sūta uvāca ||


vyasaprasādāc crutam asti sarvaṃ


mayā tataṃ śaṃkararūpam adbhutam |


suvistṛtaṃ cādbhutavedagarbhaṃ


jñānātmakaṃ paramaṃ puṇyarūpaṃ |


śraddhayā parayopetā arcayaṃtī śivaṃ priyaṃ || 64 ||



śṛṇvaṃti caiva bhaktyā śaṃbhor māhātmyam uttamam |


śivaśāstram idaṃ viprās te yāṃti paramāṃ gatiṃ || 65 || (fol. 123r6–9)


«Colophon:»


iti śrīskaṃdapurāṇe kedārakhaṃḍe śaivaśāstre paṃcatriṃśo ‘dhyāyaḥ || 35 ||


|| graṃthasaṃkhyā 3744 samāptaṃ || ||


vedanavagrahe yāte naipāle mārgaśīrṣake ||


tṛtīyākṛṣṇapakṣasya dine sūrye ca taddine ||


vipro haladharo nāma saṃpūrṇaṃ likhitaṃ śubham || || sadāśiva suprasaṃno sty || || śivaḥ || || (fol. 123r9–11)



Microfilm Details

Reel No. B 232/5

Date of Filming not indicated

Exposures 124

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-08-2013

Bibliography