B 232-8 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/8
Title: Bhāgavatapurāṇa
Dimensions: 20.5 x 8 cm x 26 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1696
Remarks:



Reel No. B 232/8

Inventory No. 7729

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.5 x 8.0 cm

Binding Hole(s)

Folios 26

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

«Beginning: »


///ṅana phodavayāva viyedhakaṃ dhāyā va indrasa khāḍavavana dadyayācakāva the///gnisaṃtuṣṭa


juyāva aśva 4 akṣayatona 2 akṣaya iṣu 2 thvate arjunasataṃ viyā /// mayāsura thva vanasa coṃ gva+


kherapaṃtayā thesa kṛsṇasyaṃ hātaṃ bhaumayāsura devasaṃbhava sabhādayake dhakaṃ hāṅāva


thesa mayāsereṇa sabhā dayakā thva sabhāsa duryodhanavayāva jalabhārapāva phaṭikavaṃśa


laṃṅathaṃ soyāvaṃṅā samastaṃ hāsya juva jalasa laṃṅathaṃma soyāva jalanapyākva lokasyaṃ


samastaṃ hāsya juva (exp. 3t1–6)


«End: »


hastināpuri parivartta yāya ṭaṃṅā thesa hastināpuriyā lokasamastaṃ gyāṅāva lāmbano lakṣmaṇā


ṭonā hayāva balabhadrasake hṅavatāva anekaprārthanā yāṅāvadhāraṃ bho rāma anaṃta jepani savo


kṣamāyāke māla cchala yāla utpattisthitisaṃhāraka anekaprakāraṇa bhūśarapāvastotrayāṅāva


śāsvano lakṣmaṇāno kājunadhakaṃ dhāyāva coṃgva || śuka uvāca || durjodhanādi jñāṅāva hlāyā


vacana ṅeṅāva balabhadraṭo balabhadraṭo saṃtoṣa cāyāva coṃṅā thesa durjodhanasyaṃ


(exp. 27b2–8)


«Colophon:»


Microfilm Details

Reel No. B 232/8

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 26-08-2013

Bibliography