B 236-3 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/3
Title: Kālikāpurāṇa
Dimensions: 29 x 12.5 cm x 270 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/87
Remarks: A1212/40-1


Reel No. B 236/2

Inventory No. 67293

Title Skandapurāṇa

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 12.5 cm

Binding Hole

Folios 280

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso under the word rāma

Place of Deposit NAK

Accession No. 2/87

Manuscript Features

missing folios from fol. 128–137
double fols of 146v–147r, 173v–174r, 1425v–143r, 246v–247r, 248v–246r,
triple fols of 208v–209r

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prātaḥ smarāmi gaṇanātham anāthavaṃdhuṃ
sindūraśodaravaraṃ pravaram dadhānam ||
uddaṇḍakhaṇḍaparivarāḍadaṇḍam
ākhaṇḍalādisuranāyakavṛndavaṃdyam || 1 ||

prātarnamāmi caturānanamānatānām
i[c]chānukūlam akhilaṃ saphalaṃ dadāsi ||
taṃ tundilaṃ dviradanāyakayajñasūtraṃ
putraṃ vilāśacaturaṃ śivayoḥ śivāya || 2 ||

prātar bhajāmy ubhayalokaviśokadāna
dīkṣāguruṃ dvijavaraṃ narakuṃjarākhyam ||
ajñānakānavināśanahavyavāham
utsāhavarddhanaparaṃ śivayoḥ śivāya || 3 ||

ślokatrayam idaṃ loke trayasāmrājyadāyakam ||
yaḥ paṭhet prātar tthāya sarvasiddhim avāpnuyāt ||    || (fol. 1v1–6)

End

meghavāhāya devāya pārva[tī]pataye namaḥ ||
avyaktāya viśokāya sthirāya ‥sthidhanvine ||

thāna(!)ve kṛttivāsāya namaḥ paṃcārthahetave ||
vīrajāyaikapādāya namaś candrārddhamaulaye ||

naṣṭa|rāya rājāya vacasāṃ pataye namaḥ ||
yogeśvarāya niryāya satyāya paramātmane ||

sarvātmane namastubhyaṃ namaḥ sarveśvarāya ca ||
ekadvitricatuḥ paṃcakṛtvasuce namo namaḥ ||

daśakṛtvaṃśad eṃkṛtvā sahasraṃ ca namo namaḥ ||
namaḥ param iḍaṃ kṛtvānāṃ ntaṃ kṛtvā namonamaḥ ||

namo namo namo bhūyāt punaḥ punaḥ namo namaḥ ||
nāmāṣṭakaśatenaiva stutvā mṛḍamayena ca ||

punas taṃ prārthayāmāsa nṛsiṃhaḥ śarabheśvaraḥ ||
vahir eḍis trinetraṃ ca netrapūjāparāyaṇaḥ ||

viśvekarakṣako viṣṇus toṣayāmāsa śaṃkaram ||
suprītas tasyahi iśo dadau varam anuttamam ||

cakraṃ cakradharāyāsmai daityacakranikhaṇḍanam ||
brahmādisuramukhebhyas tattaram anuttamam ||

yaṃ dadau sarvaśakyādidebatābhyo kṣayaṃ varam ||
śaṃbho paśupate pāśamocakapraṇātārttihan ||

pāhi pāhi paśu (fol. 280r6–280v5)

Microfilm Details

Reel No. B 236/3

Date of Filming 12-03-1972

Exposures 248

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-10-2010