B 236-4 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/4
Title: Padmapurāṇa
Dimensions: 30 x 7.5 cm x 184 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/910
Remarks:

Reel No. B 236/4

Inventory No. 42199

Title Kriyāyogasāra

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30 x 7.5 cm

Binding Hole

Folios 184

Lines per Folio 7

Foliation figures in both margins on the verso, in the left above the word śrī

Place of Deposit NAK

Accession No. 4/910

Manuscript Features

On the cover-leaf is written:

kriyāyogasāra
śrīgurugaṇeśāya namaḥ ||

kāyena vācā manasenasin‥bhāvā
budhyātmanā bhā(!) prakṛtisvabhāvā[t] ||
karomi kiṃ yat sakalaṃ parasmai
nārāyaṇāyeti samarppayāmi ||

bhāvahīnaṃ kriyāhīnaṃ mantrahīnaṃ bhagavate (!) ||
bhaktihīnaṃ kṣamāhīnaṃ kṣamyatāṃ kamalāpate || ❁ ||

śrī 3 sveṣṭadevatāprīti‥śrīśivānandabrāhmaṇena dutājña‥ || †śunānaṃ hareyāyamadujñaḥ

double fols. of 8v–9r, 152v–153r

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

taṃ veda ‥m upariniṣṭhitaśūddhabuddhiṃ
carmmāmbaraṃ suramunīndranūtaṃ śaraṇyaṃ |
kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāmi śirasātirakaṃ munīnāṃ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatī caiva tato jayam udīrayet ||
lakṣmīnāthapadāraviṃdayugalaṃ brahmeśvarādyāmara(!)
śreṇīnamraśirolimālam amalaṃ vandāmahe saṃtataṃ | (fol. 1v1–4)

End

likhitvā lekhayitvā vā yaḥ śāstram idam arccayet |
etacchāstravācakaṃ tu pūjayitvā dvijottamaṃ |
svarṇaraupyādikair vvastrair ddatvā ca dakṣiṇāṃ śubhāṃ |
sa viṣṇupūjanasyaivaṃ phalaṃ prāpya mahāma‥ |

dehānte jāhnavītīram āsādya dvijasattama |
prāpnoti bhavanaṃ viṣṇoḥ satyaṃ satyaṃ na saṃśayaḥ ||

idam atiśayaguptaṃ niḥsṛtaṃ vyāsavaktrād
ruciratarapurāṇaṃ prītaye vaiṣṇavānāṃ |
ciram amarasamūhair arccitāṃghram murārīḥ
sakalabhuvanabharttuś cakriṇaḥ prītaye stu ||    || (fol. 193v1–5)

Colophon

iti śrīpadmapurāṇe kriyāyogasāre vyāsajaiminisaṃvāde paṃcaviṃśo dhyāyaḥ samāptaḥ || 25 ||    ||    ||
samāpta idaṃ kriyāyogasārākhyo graṃthaḥ ||    || śrīkṛṣṇārpaṇam astu ||    || śrīkṛṣṇāya namaḥ ||    || śubha ||    || (fol. 193v5–7)

Microfilm Details

Reel No. B 236/3

Date of Filming 12-03-1972

Exposures 191

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-11-2010