B 236-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/5
Title: Skandapurāṇa
Dimensions: 21.5 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/252
Remarks:


Reel No. B 236/5

Inventory No. 67185

Title Skandapurāṇa

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 10.0 cm

Binding Hole

Folios 16

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation ke. and in the right under the word śiva

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

On the end-leaf is written: kedārakalpasamāptaḥ

Excerpts

Beginning

|| 1 || śrīgaṇeśā[ya] namaḥ

atha kedārakalpa(!) likhyate ||

ekadā parvatāsīnaṃ deva devaṃ jagadguruṃ
praṇamya paripapra[c]cha kārtikeyo mahābhujaḥ 1

svāmakā

merupṛṣṭaṃ sukhāsīnaṃ devadevaṃ jagadguruṃ
praṇamya ca jagannāthaṃ sarvapūrṇaṃ maheśvaraṃ 2

ahaṃ pṛ[c]chāṃ karomīśa sādhakānāṃ hitāya ca
mahāpathaṃ ca paśyaṃti kathaṃ satyaṃ ca mānavāḥ 3

satyārthaṃ ca phalaṃ brūhi satyadeva sadāśiva
ga[c]chaṃti sādhakā sarve svayaṃ dehana śaṃkaraḥ 4 (fol. 1v1–6)

End

namaskāraṃ śivaṃ kṛtvā guruṃ devaṃ praṇamya ca
gauryā iśānabhā⁅ve⁆na gaṃtavyaṃ cottarāṃ diśi 49

iś(!)vara uvāca

gauryā daṃḍapramāṇena dṛśyate patham uttamaṃ
pramāṇaṃ tasya mārgasya dvātriśāṃgulavistaraṃ ❖ darśitaṃ prabhu (fol. 16r4–7, 7–8)

Microfilm Details

Reel No. B 236/5

Date of Filming 12-03-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-11-2010