B 236-6 Kriyāyogasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/6
Title: Kriyāyogasāra
Dimensions: 24.5 x 10.5 cm x 168 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1392
Remarks: from Padmapurāṇa; A 7/3-8/1

Reel No. B 236/6

Inventory No. 42201

Title Kriyāyogasāra

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Binding Hole

Folios 168

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation pa. pu. kri. and in the right under the word hariḥ

Scribe Śrīdāmodara Śarmā

Place of Deposit NAK

Accession No. 4/1392

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ
carmāṃvaraṃ suramunīndranutaṃ kavīndraṃ ||
kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāṃi śirasā tilakaṃ munīnāṃ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

lakṣmīnāthapadāraviṃdayugalaṃ brahmeśvarādyāmara
śreṇīnamraśirolimālam amalaṃ vaṃdāmahe saṃtataṃ ||

bhaktyā yogimanas taḍāgasukhamāsaṃdohavārdhyuttamṃ
gaṃgāṃbho makaraṃdaviṃdunikaraṃ saṃsāradukhāpaham || (fol. 1v1–5)

End

likhitvā lekhayitvā vā yaḥ śāstram idam arcayet ||
etacchāstravācakaṃ tu pūjayitvā dvijottamaṃ ||

svarṇarūpyādikair vastrair datvā ca dakṣiṇāṃ śūbhāṃ ||
sa viṣṇupūjanasyaiva phalaṃ prāpya mahāmate ||

dehāṃte jāhnavītīram āsādya dvijasattama ||
prāpnoti bhavanaṃ viṣṇoḥ satyaṃ satyaṃ na saṃśayaḥ ||

idam atiśayaṃ guhyaṃ nisṛtaṃ vyāsavaktrād
uviratarapurāṇaṃ pītaye vaiṣṇavānāṃ ||
ciram amarasamūhair arcitāṃghrer murāres
sakalabhuvanabhartuś cakriṇaḥ prītaye stu ||    ||    || (fol. 167v6–168r2)

Colophon

iti śrīpadmapurāṇe kriyāyogasāre vyāsajaiminisaṃvāde paṃcaviṃśo ʼdhyāyaḥ ||    ||    || ❁ || ❁ || ❁ ||    ||
samāpto yaṃ padmapurāṇaikadeśaḥ kriyāyogasārākhyo graṃthaṃ ||    ||
vilokyārthadṛṣṭau ṣaḍādarśabhūtāny alekhīttatareṣāṃ mayā pustakāni ||

ramānāthasevāvidhiṃ sa praboddhuṃ
padārthāpratīteḥ kriyāyogasāraṃ ||
naṃdavarṣād viśaśibhir yuktebde vaikrame budhe ||
māghaśūkladvitīyāyāṃ ti[[thau]] vāre prapūritaṃ ||

idaṃ kriyāyogasārapustakaṃ hariśaṃkara ||
prītaye stu kriyāṃ kartuṃ śrīdāmodaraśarmaṇā ||    ||    ||

namo bhagavate vāsudevāya || namo rāmāya ||    || (fol. 168r1–7)

Microfilm Details

Reel No. B 236/6

Date of Filming 12-03-1972

Exposures 169

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-11-2010