B 236-7 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/7
Title: Padmapurāṇa
Dimensions: 30 x 15 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/968
Remarks:

Reel No. B 236/7

Inventory No. 42208

Title Padmapurāṇa

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 15.0 cm

Binding Hole

Folios 117

Lines per Folio 11

Foliation figures in both margins on the verso, in the right under the word rāma

Place of Deposit NAK

Accession No. 1/968

Manuscript Features

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya ||    ||

taṃ veda śāstrapariniṣṭhitaśuddhabuddhiṃ
carmmāmvaraṃ suramunīn pranutaṃ śaraṇyaṃ ||
kṛṣṇa‥‥kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāmi śirasā tilakaṃ munīnāṃ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottama[m] ||
devīṃ sarasvatī[ṃ] caiva tato jayam udīrayet ||

lakṣmīnāthapadāravindayugalaṃ brahmeśvaro vyāsarura
śreṇīnamraśirolimālam amalaṃ vakṣāmaḥ he saṃtataṃ ||
bhaktyā yogimanastadāgasuṣumāsaṃdohavārdhyuttamaṃ
gaṃgābhaumakarandaviṃdunikaraṃ saṃsāradukhāpahaṃ || (fol. 1v1–4)

End

naraḥ paṭhitvā śrutvā ca labhate vāṃchitaṃ phalaṃ
likhitvā lekhayitvā vā yāḥ śāstram idam arccayet |

etac chāstravācakaṃ tu pūjayitvā dvijottamaṃ
svarṇaraupyādikair vastrair datvā ca dakṣiṇāṃ śūbhāṃ |

sa viṣṇupūjanasyaiva phalaṃ prāya mahāmate |
dehānte jāhnavītīre māmād(!) dvijasattama |

prāptnoti bhavanaṃ viṣṇoḥ satyaṃ satyaṃ na saṃśayaḥ ||

idam atīśaya[ṃ] guhyaṃ nisṛtaṃ vyāsavaktrād
ruciratarapurāṇaṃ prītaye vaiṣṇavānāṃ |
ciram amarasamūhair arccitāṃghrer murāreḥ
sakalabhuvanabharttuś cakriṇaḥ prītaye ʼstu ||    || (fol. 117r9–117v2)

Colophon

iti śrīpadmapurāṇe kriyāyogasāre vyāsajaiminisaṃvāde paṃcaviśo dhyāyaḥ samāptaḥ ||    ||    ||
śrīkṛṣṇāya namaḥ ||    || graṃthasaṃkhyā 3825 śubhaṃ || (fol. 177v2–3)

Microfilm Details

Reel No. B 236/7

Date of Filming 12-03-1972

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-11-2010