B 236-8 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 236/8
Title: Padmapurāṇa
Dimensions: 30 x 13.5 cm x 162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/205
Remarks:

Reel No. B 236/8–237/1

Inventory No. 42202

Title Padmapurāṇa

Remarks

Author ascribed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 13.5 cm

Binding Hole

Folios 162

Lines per Folio 9–11

Foliation figures in both margins on the verso, in the left under the abbreviation purā. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/205

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||    ||

taṃ vedaśāstrapariniṣṭhitaśūddhabuddhiṃ
carmmāmbaraṃ suramunīndanutaṃ śaraṇyaṃ ||
kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsaṃ namāmi śirasā tilakaṃ munīnāṃ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatī caiva tato jayam udī[[ra]]yet ||

lakṣmīnāthapadāravindayugalaṃ brahmeśvarādyāmara
śreṇīnamraśirolimāḷam amalaṃ vandāmahe saṃtataṃ ||
bhaktyā yogimanas taḍāgasuṣamāsaṃdohavārddhyuttamaṃ
gaṃgāṃbhomakarandavindunikaraṃ saṃsāradukhāpahaṃ ||

yo mūrttiṃ bahudhā vidhāya bhagavān rakṣatv aśeṣaṃ jagat
yatpādārccanatatparā na hi punar majjanti viśvārṇave ||
sarvvaprāṇihṛdambujeṣu vasatir yasya prabhoḥ santataṃ
savyakroḍadhṛtentirāyaharaye devāya tasmai namaḥ ||

vedebhya udhṛtya samastadharmmān
yo yaṃ purāṇeṣu jagāda devaḥ
vyāsasvarūpeṇa jagaddhitāya
vande tam ekaṃ kamalāsametaṃ ||    || (fol. 1v1–8)

End

naraḥ paṭhitvā śrutvā vā labhate vāṃchitaṃ phalaṃ ||
likhitvā lekhayitvā vā yaḥ śāstram idam arccayet ||

etac chāstravācakaṃ tu pūjayitvā dvijottamaṃ ||
svarṇaraupyādikair vastrar ddatvā ca dakṣīṇāṃ śubhāṃ ||

sa viṣṇupūjanasyaiva phalaṃ prāpya mahāmate ||
dehānte jāhnavītīram āsādya dvijasattma ||

prāpnoti bhavanaṃ viṣṇō[ḥ] satyaṃ satyaṃ na saṃśayaḥ ||

idam atiśayaṃ guhyaṃ niḥsṛtaṃ vyāsavaktrād
ruciratarapurāṇaṃ prītaye vaiṣṇavānāṃ ||
ciram amarasamūhair arcitāṃghrer murāre[r]
sakalabhuvanabharttuś cakriṇaḥ prītaye stu ||    ||    || (fol. 162v2–5)

Colophon

iti śrīpadmapurāṇe | kriyāyogasāre vyāsjaiminisaṃvāde paṃcaviṃśo dhyāyaḥ samāptaḥ || 25 ||    ||
śubham || samāpto yaṃ kriyāyogasārākho graṃthaḥ ||    || graṃthasaṃkhyā || 40050 || (fol. 162v6–8)

Microfilm Details

Reel No. B 236/8–237/1

Date of Filming 12-03-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-11-2010