B 237-24(2) Ekādaśīvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 237/24
Title: [Purāṇavacanasaṅgraha]
Dimensions: 21 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/314
Remarks: folio number uncertain;

Reel No. B 237-24(2)

Inventory No. 56168

Title Ekādaśīvratakathā

Remarks end of the 15th chapter and the complete 16th chapter

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11 cm

Binding Hole none

Folios 2

Lines per Folio 11

Foliation figures in the upper left-hand margin under the marginal title e.ka and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 2/314

Manuscript Features

The MS is bundled with other short manuscripts. Cf. B 237-24(1) (Purāṇavacanasaṅgraha)

Excerpts

Beginning

(The first 4 folios are missing.)

lam āpnoti yoginī vratakṛn naraḥ ||
mahāpāpaprasa(!)manī mahāpuṇyaphalapradā ||
śrutau kṛṣṇaikādaśī te kathitā yoginī nṛpa(!) ||
paṭhanā(!) chravaṇān martyaḥ sarvapāpat(!) pramucyate || 36 ||

iti śrībrahmavaivarttapurāṇe āṣāḍhakṛṣṇā yoginy ekādaśīvratakathā samāptā || 15 || (fol. 5r1–3)

End

nātaḥ paratarā kācit pavitrā pāpahāriṇī ||
yasyāṃ śete tu deveśaḥ śaṃkhacakragadādharaḥ || 34 ||

tasyāṃ ca pūjyate deva sarvaloka pitāmahaḥ ||
rātrau jāgaraṇaṃ kāryaṃ bhaktiyuktair viśeṣataḥ || 35 ||

evaṃ yaḥ kurute rājan savidhānaṃ vrajottam ||
sarvapāpaharaṃ caiva bhuktimuktipradāyakam ||

śṛṇuyād yaḥ kathāṃ puṇyāṃ śubhāṃ pāpaharāṃ parām ||
aśvamedhasya yajñasya phalam āpnoti mānavaḥ || 37 || || (fol. 6r5–8)

Colophon

iti śrībrahmāṇḍapurāṇe āṣāḍhaśuklā devaśayanī ekādaśīvratakathā samāptā || 16 ||    ||   ||   ||   ||   ||   ||   || (fol. 6r8–9)

Microfilm Details

Reel No. B 237/24

Date of Filming 17-03-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text found on exp. 13–14

Catalogued by

Date 00-00-2000