B 240-4 Gorakhādhīśavaṃśāvalī
Manuscript culture infobox
Filmed in: B 240/4
Title: Gorakhādhīśavaṃśāvalī
Dimensions: 20.5 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 2/81
Remarks:
Reel No. B 240-4
Inventory No. 39543
Title Gorakhādhīśavaṃśāvalī
Subject Itihāsa
Language Sanskrit
Reference SSP, p. 41b, no. 1802
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 20.8 x 8.0 cm
Folios 5
Lines per Folio 5
Foliation figures in the lower right-hand margin of the verso under the word śrīḥ
Scribe Dharaṇīdhara Śarmā
Place of Deposit NAK
Accession No. 2/81
Manuscript Features
Text contains list of the king is mentioned up to the King Rāmasāha only.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīvindhyavāsinyai namaḥ ||
prasādād viṃdhyavāsinyāś caritaṃ karṇamādhu(2)ram (!) ||
gorṣādhīśasya nṛpater vaṃśāvali śubhān imām || 1 || (!)
śrīsūryānvayato jāto rājā hyami(3)tavikramaḥ ||
vikhyāto ʼyitabam nāmā babhūva nṛpasattamaḥ || 2 ||
gaḍhājaṃvīranāmākhye devatā(4)yatanāvṛte ||
phalapuṣpasamākīrṇe varābumbho bhavan nṛpaḥ || 3 || (fol. 1v1–4)
End
tato bhava(3)t rājasiṃho darveṃnāmā subuddhimān ||
tatāna pūrvato bhūmim āgandītaṭagāminīm ||(4) || 29 ||
tasyātmajo bhavad bhūpaḥ pūrṇasāhaḥ sapatnajit ||
gaṃdyāḥ (!) pulinam āsṛtya mā(5)heśvaryaṃtakaṃ (!) kṛtam || 30 ||
ato bhavad rāmasāhaś caturvarṇānupālakaḥ ||
tejāgamī (!) mahādhī(1)raḥ sarvaśāstrārthavit prabhuḥ || 31 || (fol. 4v2–5r1)
Colophon
kārtike śuklapakṣe tu navamyāṃ kujavā(2)sare ||
likhitaṃ pustakaṃ cedaṃ dharaṇīdharaśarmaṇā || 1 ||
śubhaṃ bhūyāt || || rāmaḥ || 〇 || (fol. 5r1–2)
Microfilm Details
Reel No. B 240/4
Date of Filming 19-03-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks two exposures fols. 3v–4r,
Catalogued by MS
Date 30-05-2007
Bibliography