B 241-18 Brahmāṇḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 241/18
Title: Brahmāṇḍapurāṇa
Dimensions: 23 x 12 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Purāṇa
Date:
Acc No.: NAK 2/200
Remarks:

Reel No. B 241/18

Inventory No. 12378

Title Brahmāṇḍagolanirūpaṇa

Remarks assigned to Brahmāṇḍapurāṇa

Author

Subject Purāṇa

Language Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 12.0 cm

Binding Hole

Folios 34

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 2/200

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||    ||

atha bhūgolanirūpaṇam ||

yasa pṛthivīko (2) svarūpa kasto cha bhanyā jasto gīdā gola bhaikana baṃdacha tastai pṛthivī cha(3)n bīca ākāśamā rahyākī chan aṃtarikṣamā kaso garī rahana saki(4)n bhanyā kālātmā bhagavānkā samarthale rahyākī chan sātasamudra (5) sātai dvīpale bāhira tarpha berhiyākī chan jo jīva jāhā basyāko (6) cha māthillo paṭṭi mahi basyāko chu(fol. 1v1–6)

End

yas tarahalo (!) bhūgolakā vicāramā citta (6) ḍubāyo bhanyā jas parameśvarakā sattāmā yo brahmāṇḍa gola rahyāko cha (7) tyo sattā cinhiṃcha tyo sattā cinhyā pachi jas parameśvarako sattā ho tyo (4r1) parameśvara cinhiṃcha tyahi parameśvara cinhāko nāu mokṣa ho ||    || (fol. 33v5–34r1)

Colophon

iti (2) bhūgolāṃtargarbhitabrahmāṃḍagolanirūpaṇaṃ brahmāṃḍapurāṇa(‥‥)gargariṣi(3)kā (!) vacan herī tarjamā bādhiyāko cha ||    || śubham bhūyāt ||    || (fol. 34r1–3)

Microfilm Details

Reel No. B 241/18

Date of Filming 20-03-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 17-05-2007