B 245-10 Durghaṭaśloka
Manuscript culture infobox
Filmed in: B 245/10
Title: Durghaṭaśloka
Dimensions: 16.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/3308
Remarks:
Reel No. B 245/10
Inventory No. 20214
Title Durghaṭaślokavyākhyā
Remarks
Author
Subject kāvya
Language Sanskrit
Manuscript Details
Script Devanāgari
Material Paper
State incomplete
Size 16.5 x 9.5 cm
Binding Hole(s)
Folios 11
Lines per Page 11
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3308
Manuscript Features
Excerpts
«Beginning»
|| khacasya sutasya sutaḥ khacara ||
jananī khari na pītā khacaraḥ || (!)
khacarasya sutena hato khacaraḥ ||
khacarī ((parī)rodatī hā khacaraḥ || 1 || (!)
|| ‘thaḥ ||
vāyuḥ | bhīma | ghaṭorakachaḥ (!) | haḍaṃbāḥ | (!) pātī bhīma ghaṭorakacha no
khacara na hi || sūryaḥ karṇena || ghaṭorakachaḥ | haḍaṃbāḥ | parīrodati hāḥ
ghaṭorakachaḥ ||
yudhīṣṭhirasay sā kanyā nakulena vivāhitāḥ ||
bhīmasenasya sā mātā sā mātā varadā bhavaḥ || 1 ||
‘rha
hīmā balaḥ pārvvatīḥ | śīva+vīrabhadranī mātā | pārvvatīḥ prastanaṃ || vara || || || (exp. 3t1–7)
«End»
śrīharivaṃśe prāvṛṭvarṇane śrīkṛṣṇaṃ prati balabhadravākyaṃ ||
cetanaṃ puṣkaraṃ kośaiḥ kṣudhyādhmātaiḥ samaṃtataḥ ||
na ghṛṇīnāṃ na ramyāṇāṃ vivekaṃ yāṃti kṛṣṭaya || 1 ||
asya vyākhyā ||
puṣkaraṃ ākāśaṃ kośavad āvarakatvāt ||
āśrayatvād vā kośāḥ meghās taiś cetanam iva calad rūpam iva bhāti || luptopametat ||
kṣudhyādhmātaiḥ kṣudhye hitaṃ kṣudhyaṃ annaṃ tad hetutvād jalam api tena samaṃ tataḥ
sarvātrādhmātaiaḥ pūritaiḥ dhmāśabdāgnisaṃyogayoḥ ihāṅpūrvakaḥ pūrṇārthaḥ kṣudhyair vāyubhir
ādhmātaiḥ śabditair iti vā || tadā pṛṣṭayoḥ manuṣyāḥ kṛṣṭayaś carṣaṇayo ityādi nighaṇṭadarśanāt ||
ghṛṇīnāṃ ghṛṇayor aviraśmayas tad yogā divasā api tadyogenābhidhīyante || divasānāṃ ramyāṇāṃ
rātrīṇāṃ ramyā rātrir iti nighaṇṭadarśanāt vivekaṃ bhedena yānti na prāpnuvanti || iyaṃ durdinoktiḥ ||
|| śrīr astu || śrī śubhaṃ bhūyāt ||
stanamaṇḍalam āśritya nakhasya varayoṣitāṃ ||
kadā karṇayate gānaṃ ramayā saha raṃgarāṭ || 1 || (fol.11v1–12r4)
«Colophon»x
Microfilm Details
Reel No. B 245/10
Date of Filming 21-03-1972
Exposures 13
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 30-04-2013
Bibliography