B 268-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 268/9
Title: Amarakoṣa
Dimensions: 26 x 9.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1596
Remarks:

Reel No. B 268/9

Inventory No. 2330

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.7 x 9.3 cm

Binding Hole

Folios 30

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/1596

Manuscript Features

Available folios are 17–46

The text runs form the somewhat middle of the Nāṭyavarga up to somewhat middle of the Brahmavarga.

Excerpts

Beginning

///ruṇyaṃ karuṇā ghṛṇā ||
kṛpā dayā ʼnukaṃpā syād anukrośo py atho hasaḥ ||

hāso hāsyaṃ 3 ca bībhatsaṃ vikṛtaṃ triṣv idaṃ (2) dvayaṃ 2 ||
visma[[yo]] dbhutam āścaryaṃ citram apy atha bhairavaṃ ||

dāruṇaṃ bhīṣaṇaṃ hīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ ||
bhayaṃkaraṃ pra(3)tibhayaṃ ‥ raudraṃ tūgra[[m a]]mī triṣu ||

caturddaśa daratrāsau bhītir bhīḥ sādhvasaṃ bhayaṃ ||
vikāro mānaso bhāvo ʼnubhā(4)vo bhāvabodhakaḥ ||

garvo bhimāno ʼhaṃkāro mānaś cittasamunnatiḥ 1 ||
anādaraḥ paribhavaḥ paribhāvas tiraskri(5)yā || (fol. 17r1–5)

End

upādhyāyo ʼdhyāpakaḥ syā2t syān niṣekādikṛd guruḥ 1 ||
maṃtravhyākhyākṛd ācā(6)rya 1 ādeṣṭā tv adhvare vratī ||

yaṣṭā ca yajamānaś ca 3 sa somavati dīkṣitaḥ 1 ||
rasāśīlo (!) yāyajū(7)ko yajvā tu vidhineṣṭavān 1 ||

sa gīḥpatīṣṭyā sthapatiḥ 1 somapītī tu somapāḥ 2 ||
sarvavedāḥ (8) sa yeneṣṭo yāgaḥ sarvasva dakṣiṇaḥ 1 ||

anūcānaḥ pravacane sāṃge dhītī 1 giros (!) tu yaḥ ||
labdhānujñaḥ samā/// (fol. 46v5–8)

Colophon

(fol.)

Microfilm Details

Reel No. B 268/9

Date of Filming 20-04-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 23-03-2006